________________
स्थापयामि स्वाहा। ॐनमो भगवते अर्हते असिआउसा जिनस्य प्रातिहार्याष्टकं स्थापयामिखाहा। ॐयक्षेश्वराय स्वाहा । ॐ ह्रीं हं ह्रीं शासनदेव्यै खाहा । ॐधर्मचक्राय स्वाहा । ॐमृगद्वन्द्वाय स्वाहा । ॐरत्नध्वजाय स्वाहा । ॐनमो भगवते अहंते जिनप्राकारादित्रयं स्थापयामि स्वाहा॥ इति अतिशयादीनां स्थापनामन्त्राः॥
ततोऽविधवानारीभिः प्राग्वत् स्पर्शनादिकं कर्म कृत्वा लवणारात्रिकमुत्तार्य चतुर्विधश्रमणसङ्घसहितो देववमान्दनं प्रतिष्ठादिदेवतानां कायोत्सर्गाणि कुर्यात् । तथा चागमः ॥ तो चेइयाई विहिणा वन्दिज्जा सयलसङ्कसंजुत्तो। परिवद्रमाणभावो जिणदेवे दिनदिट्ठीओ॥१॥ ततोचिय पवयणदेवयाए पुणरवि करेज उस्सग्गो। आराहणथिरकरणठयाए परमाए भत्तीए ॥२॥ यदधिष्ठिताः प्रतिष्ठाः सर्वाः सर्वास्पदेषु नन्दन्ति । श्रीजिन|बिम्ब सा विशतु देवता सुप्रतिष्ठमिदम् ॥ ३॥ जइ सग्गे पायाले अहवा खीरोदहिम्मि कमलवणे।भयवइ क
रेहि सत्तिं सन्निज्झं सयलसङ्कस्स ॥४॥ अट्टविहकम्मरहियं जा वन्देइ जिणवरं पयत्तेण । सङ्कस्स हरउ दुरियं सिद्धा सिद्धाइया देवी ॥५॥ ततोऽञ्जलिमुद्रया सिद्धादिमङ्गालोद्धोषणपूर्वकमुत्तरोत्तरपूजाभिवृद्धये सङ्घन सह
१लु इत्यन्यत्र । २ वत्सायेति पाठान्तरम् । ३ ततश्चैत्यानि विधिना वन्देत सकलसङ्घसंयुक्तः । परिवर्धमानभावो जिनदेवे || दत्तदृष्टिकः ॥ १ ॥ ततश्चैव प्रवचनदेवतायाः पुनरपि कुर्यादुत्सर्गः । आराधनस्थिरीकरणार्थकया परमया भक्त्या ॥२॥ यदि स्वर्गे| पाताले अथवा क्षीरोदधौ कमलवने । भगवती करोति शक्तिं सान्निध्यं सकलसङ्घस्य ॥ ४ ॥ अष्टविधकर्मरहितं या वन्दते जिनवरं प्रयत्नेन । सङ्घस्य हरतु दुरितं सिद्धा सिद्धायिका देवी॥५॥ ४ मङ्गलाघोषण इति पाठः।
SAHARSASARA
सरकार
Jan Education Innal
For Private & Personal Use Only
www.jainelibrary.org
Nel