SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ निर्वाणकलिका. ॥ २३ ॥ Jain Education Inter ॐ नमो सिद्धाणं । ॐ नमो आयरियाणं । ॐनमो उवज्झायाणं । ॐ नमो लोएसव साहूणं । ॐ नमो अहिजि - गाणं । ॐ नमो परमोहिजिणाणं । ॐनमो सवोहिजिणाणं । ॐनमो अणन्तोहि जिणाणं । ॐनमो केवलि - | जिणाणं । ॐ नमो भवत्थकेवलिजिणाणं । ॐनमो भगवओ अरहओ महई महावीरवद्धमाणसामिस्स सिज्झउ मे भगवई (इमा ) महई महाविजा वीरे २ महावीरे जयवीरे सेणवीरे वद्धमाणवीरे जये विजये जयन्ते अपरा जिए अणिहए माचल २ वृद्धिंदे २ हूं २ ह्रीं २ सः २ ओहिणि मोहिणि स्वाहेत्यादिना प्रतिष्ठा मन्त्रेणाचार्यमत्रेण वा चक्रमुद्रया प्रतिमायां त्रिपञ्चसप्तवारान् मन्त्रन्यासं विधाय ॐ ह्रीं अर्हन्मूर्तये नमः इति पुनः प्रवचनमुद्रया मूर्ति प्रतियोध्य स्थावरे तिष्ठ २ स्वाहा इति जिनमुद्रा स्थिरीकरणं कृत्वा आचार्यः धेनुमुद्रयामृतीकृत्याऽस्त्रमन्त्रेण गरुडमुद्रया दुःखविनादीनुत्साद्य सौभाग्यमत्रेण योनिमुद्रया सौभाग्यमारोप्य ऋषभाद्येकतमं जिने नाम कृत्वा गन्धपुष्पधूपादिभिः सम्पूज्य नमस्कारमुद्रया नमस्कृतिं विदध्यात् ॥ तदनु कनककमल| पातश्चतुरङ्गताकण्टकानामधोमुखीभावो रोमनखानामवस्थितत्वमिन्द्रियार्थानुकूलता सर्वतूनां प्रादुर्भावो गन्धोदकवृष्टिः शकुनानां प्रदक्षिणगतयो द्रुमाणामवनतिः प्रभञ्जनानुकूलता भवनपतिप्रभृतीनां जघन्येन कोटिमात्रावस्थानमित्येवं सुरकृतातिशयप्रातिहार्ययक्षयक्षेश्वरीधर्मचक्र मृगइन्दूरत्नध्वजप्राकारत्रयादीन् प्रत्येकं स्वखमन्त्रैः संस्थापयेत् ॥ तत्रातिशयादीनां स्थापनमन्त्राः । ॐ नमो भगवते अर्हते सुरकृतातिशयान् जिनस्य शरीरे १ सवत्थ इति पाठान्तरम् । २ बुद्धिदे इति ग. पाठः । ३ सा २ इति पाठान्तरम् । ४ अरिणि इत्यन्यकल्पेषु दृश्यते । For Private & Personal Use Only विम्बप्रति. ॥ २३ ॥ www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy