________________
लि. क. ४
-
| गाद्यने कायुधाने क करवैरोट्यायै स्वाहा । ॐ नमः उत्तरदिग्दान्तरासीनकन ककान्तितनुकार्मुकाद्यनेकायुधानेक| कराच्छुतायै स्वाहा । ॐ नमः उत्तरपूर्वदिग्दलासीनपद्मरागाङ्गयुतिशक्त्यादिशस्त्रानेककरमानस्यै स्वाहा । ॐनमः उत्तरपूर्वदिग्दान्तरासीनविद्युद्विलास भास्वरशरीरवाला (बाणा) द्यायुधानेककरमहानस्यै स्वाहा ॥ इति विद्यादे वीनां पूजामन्त्राः ॥ ॐ नमः पूर्वदिग्व्यवस्थित सौधर्मेन्द्रादिभ्यः स्वाहा । ॐ नमः पूर्वदक्षिणदिग्व्यवस्थिततद्देवीभ्यः स्वाहा । ॐनमोदक्षिणदिग्व्यवस्थितचमरेन्द्रादिभ्यः स्वाहा । ॐनमो दक्षिणा पर दिग्व्यवस्थित तद्देवीभ्यः स्वाहा । ॐ नमो अपर दिग्व्यवस्थितचन्द्रेन्द्रादिभ्यः स्वाहा । ॐनमो अपरोत्तरदिग्व्यवस्थिततद्देवीभ्यः स्वाहा । ॐनमः उत्तरदिग्व्यवस्थित किन्नरेन्द्रादिभ्यः स्वाहा । ॐनमो उत्तरपूर्वदिग्व्यवस्थिततद्देवीभ्यः स्वाहा ॥ इति वैमानि - | कादिदेवानां देवीनां मन्त्राः ॥ ॐनमः पूर्वदिगन्तराध्यासिने तदधीशाय वाणकार्मुकव्यग्रकर राय इन्द्राय स्वाहा । ॐ नमः पूर्वदक्षिणदिगन्तराध्यासिने तत्स्वामिने ज्वलन्महाज्वालाधरायाग्नये स्वाहा । ॐनमो दक्षिणदिगन्त|राध्यासिने तदधिष्ठात्रे महादण्डधारिणे यमाय स्वाहा ॥ ॐनमो दक्षिणापरदिगन्तराध्यासिने तन्नाथाय खड्गहस्ताय नैर्ऋतये स्वाहा । ॐनमोऽपरदिगन्तराध्यासिने तन्निवासिने पाशहस्ताय वरुणाय स्वाहा । ॐनमो अपरोत्तरदिगन्तराध्यासिने तत्प्रभवे वज्रप्रहरणाय वायवे स्वाहा । ॐ नमः उत्तरदिगन्तराध्यासिने तत्पालकाय गदायुधाय कुबेराय स्वाहा । ॐनमः उत्तरपूर्वदिगन्तराध्यासिने तन्नाधाय शूलपाणये ईशानाय स्वाहा । ॐनमो अधोदिगन्तराध्यासिने शिखामणिप्रभाभासुरभीषणफणासहस्राय पद्मावतीसहिताय सपरिकराय धरणेन्द्राय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org