________________
निर्वाणकलिका.
॥ १८ ॥
Jain Education Intern
निवासिमरु ॥ २१ ॥ वसुभ्यः स्वाहा ॥ २२ ॥ ॐनमो अरिष्टसारस्वतान्तरनिवास्यश्व || २३ || विश्वेभ्यः स्वाहा ॥ २४ ॥ एते चतुर्विंशतिनिकाये लोकान्तिकदेवानां पूजामन्त्राः ॥ ॐनमः पूर्वदिग्दलासीनइन्दुधवल विग्रहशङ्ख| कार्मुकादिप्रहरणानेकपाणिरोहिण्यै स्वाहा ॥ ॐ नमः पूर्वदिग्दान्तरासीन कुवलयद्युतिदेह शक्त्यादिप्रहरणानेक| पाणिप्रज्ञप्तिकायै स्वाहा । ॐ नमः पूर्वदक्षिणदिग्दलासीन हेमावदाततनुलोह शृङ्खलाद्यायुधविविधकरवज्रशृङ्खलाये स्वाहा । ॐ नमः पूर्वदक्षिणदिग्दलान्तरासीन कनक कान्तिमूर्तिवज्राङ्कुशकुन्तादिशस्त्रबहुभुजभीम महावज्राङ्कुशायै स्वाहा । ॐ नमः दक्षिणदिग्दलासीनजाम्बूनदाभविशुद्धशरीरवचञ्चचक्रवज्रायलङ्कृतानेककराप्रतिचक्रायै स्वाहा । | ॐ नमः दक्षिणदिग्दलान्तरासीनसुवर्णवर्णमूर्ति-सितनिवसनाद्यनेकहेतिप्रायबाहुपुरुषदत्तायै स्वाहा । ॐनमो दक्षिणापरदिग्दलासीनस्निग्धाञ्जननिभतनुगदाद्यायुधाद्यनेक करकलितकालिकायै स्वाहा । ॐ नमो दक्षिणापरदिग्लासीनातसीकुसुमकान्तिमूर्तिवज्राद्यायुधानेककर्ममहाकालिकायै स्वाहा । ॐनमो अपरदिग्लासीनकनककान्तिकायपद्मायुधवर बाहुगौर्यै स्वाहा । ॐनमो अपरदिग्दान्तरासीनशुककान्तिमूर्तये वज्रमुशलाद्यायु|धसमृद्धानेककरगन्धायै स्वाहा । ॐनमो अपरोत्तरदिग्दलासीनामृतफेनपिण्डपाण्डुरशरीराकारज्वलन्महाज्वालादिमहाभयङ्करकरप्रहरणानेक भीम भुजज्वालामांत्रे स्वाहा । ॐनमः अपरोत्तरदिग्दान्तरा सीन मरकतश्यामा| ङ्गोन्मूलिततरुवरादिप्रहरणानेक भीमकरमानव्यै स्वाहा । ॐनमः उत्तरदिग्दलासीनप्रियङ्गुपुष्पद्युतितनुभीमभुज१ ज्वालायै इति पाठान्तरम् ।
For Private & Personal Use Only
बिम्बप्रति.
॥ १८ ॥
www.jainelibrary.org