SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ निर्वाणकलिका. ॥ १९ ॥ Jain Education Inter Locks | स्वाहा । ॐ नमः ऊर्ध्वदिगन्तराध्यासिने अच्युतोत्तरस्थितये अप्रतिहतपरमानन्दाय ब्रह्मणे स्वाहा ॥ ॥ इति | दिग्देवतानां पूजामन्त्राः ॥ ॥ ॐ नमः पूर्वदिग्दलासीनरक्त द्युतिअक्षसूत्रकमण्डलुपाणि सकलजनकर्मसाक्षिणे आदित्याय स्वाहा । ॐनमो अपरोत्तरदिग्दलासीनधवलद्युतिअक्षमालाकमण्डलुपाणिअमृतात्मने सोमाय स्वाहा ॥ ॐ नमो दक्षिणदिग्दला सीन रक्तप्रभाक्षवल्यकुण्डिकालङ्कृतपाणितेजोमूर्तये मङ्गलाय स्वाहा । ॐनमः | उत्तरदिग्दलासीन हेमप्रभाक्षसूत्रकमण्डलुव्यग्रपाणये बोधात्मने बुधाय स्वाहा ॥ ॐ नमः उत्तरपूर्वदिग्दलासीनहरितालद्युतिअक्ष सूत्र कुण्डिकायुतपाणित्रिदशमन्त्रिणे बृहस्पतये स्वाहा ॥ ॐ नमः पूर्वदक्षिणदिग्दलासीनधवलवर्णाक्षसूत्रकमण्डलुपाणिअसुरमत्रिणे शुक्राय स्वाहा ॥ ॐनमो अपरदिग्दलासीनासितद्युतिअक्षवल| यकुण्डिकालङ्कृतपाणिलम्बकूर्च भासुरमूर्तये शनैश्चराय खाहा ॥ ॐनमो दक्षिणापरदिग्लासीनाति कृष्णवर्ण| पाणिद्वय विहितार्घमुद्रमहातमः खभावाय राहवे खाहा ॥ ॐ नमः पूर्वदिग्दलासीनधूम्रवर्णद्युतिअक्षसूत्र कुण्डिकालङ्कृतपाणिद्वयानेकस्वभावात्मने केतवे स्वाहा ॥ इति ग्रहदेवतानां पूजामन्त्राः ॥ ॐ नमो दक्षिणदिग्भागासीनलि|ग्धाञ्जनद्युतिमुद्गरपाशडमरुकाद्यनेकशस्त्रालङ्कृतानेकपाणिकामचारिणे क्षेत्रपालाय स्वाहा । ॐ नमः पूर्वदक्षिण| दिग्व्यवस्थित गणधरादित्रिकाय स्वाहा । ॐनमो दक्षिणापरदिग्भागावस्थितभवनपत्यादिदेवीत्रिकाय स्वाहा । | ॐ नमो अपरोत्तरदिग्व्यवस्थित भवनपत्यादिदेवत्रिकाय स्वाहा । ॐनमः उत्तरपूर्वदिग्व्यवस्थित वैमानिकादि | त्रिकाय स्वाहा ॥ इति द्वादशगणपूजामन्त्राः ॥ ॐ नमः प्रथमप्राकारपूर्वद्वाराभ्यन्तरतोरणोभयपार्श्वव्यवस्थितकन For Private & Personal Use Only बिम्बप्रति. ॥ १९ ॥ www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy