SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ कावदातद्युतिवैमानिकयुगलकाभ्यां खाहा । ॐनमः प्रथमप्राकारदक्षिणद्वाराभ्यन्तरतोरणोभयपार्श्वव्यवस्थितधवलद्युतिव्यन्तरयुगलकाभ्यां स्वाहा। ॐनमः प्रथमप्राकारपश्चिमद्वाराभ्यन्तरतोरणोभयपार्श्वव्यवस्थितरक्तद्यु तिज्योतिष्कयुगलकाभ्यां स्वाहा । ॐनमः प्रथमम्राकारोत्तरद्वाराभ्यन्तरतोरणोभयपाश्रितकृष्णद्युतिभवनपदतियुगलकाभ्यां स्वाहा ॥ इति वैमानिकादियुगलानां मन्त्राः ॥ ॐनमः पूर्वदिग्लोकाधिपतिकार्मुकव्यग्रपाणिपू द्वारे तिष्ठ २ सोमाय स्वाहा । ॐनमो दक्षिणदिग्लोकेशदण्डव्यग्रपाणि दक्षिणद्वारे तिष्ठ २ यमाय स्वाहा । 18अनमो अपरदिग्लोकाधिरक्षपाशहस्तापरद्वारि तिष्ठ २वरुणाय स्वाहा । ॐनम उत्तरदिग्लोकपालमहागदाव्य-5 ग्रहस्तोत्तरद्वारि तिष्ठ २ वैश्रवणाय स्वाहा॥इति प्रथमप्राकारद्वारपालपूजामत्राः॥ ॐनमः पूर्वदिग्द्वाराधिदेवते सितद्युतिअभयपाशाङ्कुशमुद्गरव्यग्रपाणि पूर्वद्वारि तिष्ठ २ जये स्वाहा । ॐनमो दक्षिणदिग्द्वाराधिदेवते रक्तद्युतिअभयपाशाङ्कुशमुद्रालङ्कृतपाणि दक्षिणद्वारे तिष्ठ २ विजये स्वाहा । ॐनमो अपरदिग्द्वाराधिदेवते कनकप्रभे अभयपाशाङ्कुशमुद्गरव्यग्रपाणि पश्चिमद्वारे तिष्ठ २ अजिते स्वाहा । ॐनम उत्तरदिग्द्वाराधिदेवते श्यामद्युतिअभयपाशाङ्कुशमुद्रालङ्कृतपाणि उत्तरद्वारे तिष्ठ २ अपराजिते स्वाहा ॥ इति द्वितीयप्राकारद्वारपालानां पूजामन्त्राः॥ ॐनमो भगवदहत् प्रतिपन्नप्रतिहारभावत्वेनाधिष्ठितद्वाराभ्यन्तराय जटामुकुटधारिणे नरशिरःकपालमालाभूषितशिरोधराय खटाङ्गपाणये तुम्बरवे स्वाहा॥ इति तुम्बरुपूजामन्त्रः॥ ॐनमो न्यग्रोधात्मकेभ्यः १ व्यप्र इति पाठान्तरम् । +%ARMEMORECAS - -MC Jain Education Internal For Private & Personal use only Kiwww.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy