________________
रजोमुक्तपादपीठाद्वात्रिंशदलं शुक्लपकाततश्चैशान्यां मण्डपध्यायां व्याघाताकत
SHORNSRCHASKAR
दशाहं वाक्षीरानभोजिनं पञ्चनमस्कारजपनिरतं शिष्यं विधाय आसन्नलग्नदिने संध्यायां व्याघाताकतमं कालं संशोध्य प्रातरुत्थाय शुद्धकालं प्रवेद्य खाध्यायं प्रस्थाप्य ततश्चैशान्यां मण्डपवेदिकायां चतुर्हस्तं रजोभिश्च पञ्चवर्णरुपशोभितं मध्यलिखितद्वात्रिंशदङ्गुलं शुक्लपद्मं द्वात्रिंशदङ्गलायाम षोडशाङ्गुलं विस्तृतावाहनीयद्वाराभिमुखसर्वरजोमुक्तपादपीठसहितं बाह्यचित्रवल्लीद्वारमक्षकोणस्थकन्दुकाद्युपशोभितं खखदिक्स्थावाहनीयद्वारपूर्वदिग्वाहितद्वारं वा मण्डलमालिखेत् । तत्र वीथ्यन्तर्गतान् पूर्वादिक्रमेण शुक्लरजसाऽष्टी शङ्कान् आनन्द-सुनन्द-नन्दि-नन्दिवर्धन-श्रीमुख-विजय-तार-सुतार-संज्ञान सुभद्र-विजयभद्र-सुदन्त-पुष्पदन्तजय-विजय-कुम्भ-पूर्णकुम्भसंज्ञांश्च तथाविधान् कुम्भानालिखेत् । मण्डलस्योपरि धवलं विचित्रं वा किङ्किणीघण्टायुक्तं मुक्काजालगवाक्षकोपेतं मणिदामोपशोभितं सच्चामरपट्टवस्त्रोपेतं लम्बमानप्रतिसरकन्दुकाद्यलकृतं वितानकं विदधीत । मण्डपस्याभ्यन्तरं कचित्पद्मिनीपत्रसंछन्नमन्तरालषु बहिश्च गौरसर्षपलाजाखण्डतण्डुलयर्वदूर्वाकाण्डरजोभिश्च विचित्रं कुर्यात् । तोरणं चास्य ध्वजाङ्कुशचीरमण्डितं चन्दनमालायुक्तं
पूर्वस्यां न्यग्रोधं, दक्षिणस्यामौदुम्बरं, पश्चिमायामाश्वत्थं, उत्तरस्यांप्लाक्षं, विनिवेश्य विदिक्षु प्रशस्तदुमजातानि ४च निवेशयेत् । शङ्खान कलशांश्च मूर्तिमतो गोरोचनारचितस्वस्तिकाष्टकार्चितकण्ठान् सर्वरत्नैः सर्वबीजैः है सर्वोषधिगन्धैरद्भिश्च पूरितान् वस्त्रस्रग्दामकण्ठान् चन्दनोपलेपितान् शतकृत्वोऽभिमन्त्रितान् पीठिकाया
१ विभद्र इति ग. पाठः। २ जव इति ग. पाठः । ३ वारमंडितं इति ग. पाठः। ४ नैयग्रोधं इति पार्श्वपाठः । ५ कृत्वाभि इति क. ग. पाठः।
Jan Education Intern
For Private & Personal Use Only
www.jainelibrary.org