SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ *%%C4% निर्वाण- बहिर्दिक्षु विदिक्षु च स्थापयेत् । तत्रायत आनन्दः। नात्यायतः सुनन्दः। महाकुक्षिनन्दी। सुनाभिनन्दिव- आचार्याकलिका.धनः।हखनाभिःश्रीमुखः । नाभिमण्डली विजयः। सुनिर्घोषस्तारः । उच्चखनः सुतारश्चेति । कलशाश्व-मन्थर- भिषेकः सुभद्रः। किञ्चिदुन्नतो विभद्रः । पृथुलोष्ठः सुदन्तः। इखोष्ठः पुष्पदन्तः। मन्थरग्रीवो जयः। शोभनग्रीवो विजयः इति मण्डलस्योत्तरे दुःखरं सदशाहतसितवस्त्रच्छन्नं भद्रासनं विन्यस्य तस्मिन् शिष्यं शङ्कतूर्यवीणावेणुस्वस्तिपुण्याहमङ्गलध्वनिभिः कृतमङ्गलं पूर्वद्वाराभिमुखं समुपवेश्य जातबीजशरावैश्चित्रमुखैर्गुणैरञ्जलिकारकै गैरभिन्नपुटकोकाभिर्निर्मुश्य वल्मीकाग्र-पर्वताग्र-नदीतीर-महानदीसंगम-कुशविल्वमूल-चतुपथ-दन्तिदन्त-गोशृङ्ग-एकवृक्षगृहीताभिमुद्भिः प्रथम, तदनु पञ्चामृतेन, ततो वासचन्दनपञ्चपल्लवकषायः सर्वगन्धैश्च संस्लाप्य प्रदक्षिणोपनीतैः पूर्वविन्यस्तकुम्भैराचार्यमन्त्रमनुस्मरन्नभिषिञ्चेत् । ततः स्नानवस्त्रं परित्यज्य शुक्ले वाससी परिधाय्याखण्डतण्डुलैः लापयेत् । तैश्च प्रवृद्धैः प्रवृद्धां समैः समां हीनैश्च हीनामुन्नातिं जानीयात्। तदनुभूलमण्डपवेदिकायां पञ्चवर्णेन रजसा रत्नकाञ्चनरजतमयप्राकारत्रयोपेतं गोपुर-चतुष्कालङ्कतं तोरण-ध्वज-पुष्करिणीपुष्प-प्राकारोपशोभितं समवसरणमालिख्य मध्ये च पद्मरागादिभिर्निर्मिते मृगाधिपासने चतुर्मुखमष्टप्रातिहार्योपेतं भगवन्तं संस्थाप्य वेदीयवारकवितानकपुष्पगृहादिकं पूर्ववत्कृत्वा शिष्यं र तत्रानीय सकलिकां विधाय मत्रैरालभ्य मुक्तपुष्पैः सम्पूज्यालङ्कारैरलङ्कत्याक्षतानाचार्यमन्त्रेणाभिमयानुय १ स्यान्तरे इति ग. पाठः । २ सुनृदुःस्वरं इति क. ख. पाठः। AA Jain Education Internet For Private & Personal Use Only www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy