SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ A भिषेक:: निर्वाण- नोश्नीयात् ७। मद्यमांसादिकं न भक्षयेत् ८। गुरोराज्ञां न लवयेत् इति समयाचारांश्च तत्र मन्नतन्त्रकल्पा आचार्योकलिका. नदीक्षितान्न श्रावयेत् । नापि तत्पााल्लेखयेत् । अज्ञानस्वरूपं न दीक्षयेत् । त्रिर्द्विरेककालं वा भगवन्तं दि पूजयेत् । नमस्कारं च जपेत् । देवगुरुयतीनामनिवेद्य नाश्नीयात् । यथाशक्ति अतिथिदीनानाथकृपणेभ्योऽ-14 नादिकमनुकम्पया दद्यात् । पर्वसु विशेषपूजां गुरौ जिने च कुर्यात् । आचार्यादीन् सदा भजेत् । अष्टमीच४|तुर्दशीपञ्चदशीषु च स्त्रीलक्षुरकर्म वर्जयेत् चतुर्थमेकभक्तं वा कुर्यात् । कन्यायोनिं गोयोनि नग्नां प्रकटद स्तनी च स्त्रीं न पश्येत् । भीतत्रस्तावखिन्नविह्वलरोगिसमयज्ञजिनभक्तांश्च पालयेत् । देवद्रव्यं गुरुद्रव्यं । म भक्षयेत् । स्मशानचत्वरैकवृक्षशून्यवेश्मदेवतादिगृहेषु मूत्राद्युत्सर्ग न कारयेदिति । निन्दितैः सह संसर्गादिकं वर्जयेत् । ततो भगवन्तं सम्पूज्य मण्डलपूजादिकं पूर्ववद्विसर्य तपोधनवर्ग साधर्मिकवर्ग च भोज-3 येत् । ततो गच्छं सङ्घ च स्वशक्त्या वस्त्रादिदानादिना सम्पूज्य दीनानाथादिदानं कृपया दापयेत् । इत्येवमुत्तरोत्तराध्यवसाययुक्तेन कल्याणिना प्रतिदिनं प्रवर्तितव्यम् । इति दीक्षाविधिः॥ ॥अथाचार्याभिषेकः॥ __ आभिषेकिकनक्षत्रे खानुकूले सतारे चन्द्रे षट्त्रिंशद्गुणालङ्कृतस्य श्रुतशीलगुणाचारसम्पन्नस्य कुर्यात् । तत्र |दिक्पालानां बलिं दत्वा शुभेऽहि मङ्गलपूर्वकमविधवानारीभिस्तैलादिकर्मविधिना वर्णकं समारोप्य द्वादशाह १ अज्ञानरूपं इति क. पाठः। २ अध्वनि इति क. पाठः । SSROCESS ॥ ७ ॥ Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy