SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ भिमन्त्रितेन शान्तिकुम्भाम्भसा लापयेत् । पुष्पाक्षतादिना मुद्रास्त्रेण सन्ताड्य दूर्वाप्रवालेन नाभेरू मधश्च त्रिधा समुल्लिख्य अस्त्रप्रोक्षितकवचावगुण्ठितहृदयसंस्कृतवाससा सर्वाङ्गमाच्छाद्य पूजागृहं प्रवेश्य पुष्पाञ्जत लिक्षेपं कारयित्वा भगवन्तं दर्शयेत् । तदनु भगवतो दक्षिणदिग्भागमण्डलके प्रणवासनं दत्त्वा तत्रोपविश्य धारणादिभिर्देहशुद्धिं सकलीकरणं च कृत्वा निजहस्ते मन्त्रान्संपूज्य तेजोरूपान् ध्यात्वा शिष्यमस्तके सन्निवेश्य मूलमन्त्रं समुच्चरन् सर्वाङ्गालभनं विदध्यात् । तदन्वस्त्रेण प्रोक्षणताडने विधाय रेचकेन शिष्यदेहे सम्प्रवेश्य सुविश्लेषछदा वस्त्रेण संपिधाय अङ्कुशमुद्रया तच्चैतन्यमाकृष्य द्वादशान्ते समानीय संहारमुद्रया खहृदये पूरकेण प्रवेश्य कुम्भकेन समरसीकृत्य रेचकेन ब्रह्मादिदेवताः संचिन्त्य द्वादशान्तमानीय सुषुम्नायां नाडीप्राणवायूनेकीभूतान् संचिन्त्य तत्र शिष्यचैतन्यं शुद्धस्फटिकप्रख्यं सम्भाव्य जिह्वां तालुके संयोज्य ईषयावृतवक्त्रे दन्तैर्दन्तानसंस्पृशन् समुन्नतकायो मन्त्रमुच्चार्य श्रोत्रविवरेण खकीयप्राणेन सह मूलमनं शिष्यस्य हदि सन्निवेशयेत् । ततः शिष्यः वहस्तेन भगवन्तं सम्पूज्य नैवेद्यादिकं दत्त्वा गुरवे सुवर्ण दक्षिणां दद्यात्।। ताएवं समयसंस्कारसंस्कृतः पूजाहोमश्रवणाध्ययनादिषु योग्यः स्याज्जैनं च पदं लभत इति । ततोऽपात्रो दकेनाभिषिच्याष्टौ समयान् श्रावयेत् । देवगुरुच्छात्रसाधकादिभक्तेन भवितव्यम् १। प्राणिनं न हन्यात् २। अनृतं न भाषयेत् । परस्य द्रव्यं न गृह्णीयात् ४परस्त्रीं न कामयेत् ५। नियतपरिग्रहेण भवितव्यम् ६ रात्री १ लम्भनं इति पाठः । २ भाषेत इति पाठः । नि.क.२ Jan Education internet For Private & Personal Use Only www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy