________________
निर्वाण-14 अङ्गुलानि चत्वारि वृत्तानि कृत्वा दिक्षु विदिक्षु तत्सन्धिषु सन्ध्यन्तरेषु च द्वात्रिंशत्सूत्राणि दत्त्वा तृतीयवृत्ते । दीक्षाविधि कलिका.
सन्ध्यन्तरसूत्राद्वहिः पार्श्वभ्रमणात् षोडशार्ध चन्द्रं कृत्वा दिक्षु विदिक्षु अर्धचन्द्रद्वयं मध्ये चतुर्थवृत्ते दला
ग्राणि तृतीयवृत्ते दलसन्धीन द्वितीयवृत्ते केसराग्राणि प्रथमवृत्ते तद्वत्तप्रमाणां पीतां कर्णिकां तन्मध्ये नील॥ ६ ॥
वर्णानि नव बीजानि मूलमध्याग्रेषु शुक्लरक्तपीतं केसरजालं दलानि प्रवारणया सह शुक्लवर्णानीति पद्म निष्पादयेत्। तत्रोत्पन्नतद्दलाग्रं भुक्तिकामस्य प्राञ्जलं मुक्तिकामस्य स्मरादियोगे तीक्ष्णाग्रम् । दिक्पालानां अधराग्रं सरस्वत्यम्बिकादीनां अश्वत्थपत्रवद्दलं विधेयं कर्णिकार्धसमम् । बहिःपीठे नीलसन्धानकीलकोपेतं श्वेतपीतरक्तकृष्णपादकं विचित्रगात्रकं विधाय तद्वहिवाधीषु त्रीन् द्वारार्धन द्वारकण्ठान्तं ततो दक्षिणोत्तरनिःसृतं तावदेवोपकण्ठं तवं तावदेव कपोलं तस्माद्दक्षिणोत्तरमन्तःसम्मुखं तावदेवोपकपोलं तद्वहिः शुक्लरक्तकृष्णरेखात्रयं सत्वरजस्तमोरूपं कृत्वा एताश्च रेखाः प्रथमा अङ्गलप्रमाणाः अन्ये तु यवोने यवान्तराश्च सर्वा मुक्तिकामस्य भुक्तिकामस्य च समाः कार्याः। द्वारकण्ठोपकण्ठकपोलोपकपोलरेखां संरक्ष्य प्रतिकोणं शेषरेखाः परिलोपयेत् । सर्वतोभद्रसर्वमण्डलेषु पद्मद्वाराण्यनेनैव मार्गेण स्थरिति । शालिपिष्टेन श्वेतंतदेव हरिद्रा|न्वितं पीतं सिन्दूरधात्विष्टकादिना रक्तं दग्धजवादिना कृष्णं शुष्कशमीपत्रादिना नीलं तद्वर्णकार्थ रजः कार्यम् । विशेषसिद्धिकामो मुक्ताविद्रुमादिना एतदेव कुर्यात् एतन्मण्डलं निष्पाद्य सपरिकरं भगवन्तं सम्पूज्य द्वारेमण्डलं विधाय प्रणवेनासनं दत्त्वा शिष्यमूर्ध्वकायमुदङ्मुखं कृताञ्जलिं सन्निवेश्य खयं प्राग्वदनो मूलमन्त्रा-12
लप्रमाणात खां संरक्षण त तदेव हरित
MCOMSAN
Jan Education Inter
For Private & Personal Use Only
www.jainelibrary.org