SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ निर्वाण कलिका. बिम्बप्रति. ॥१४॥ SCEREMONSORGASCAMECCAGROCE ऋद्धिवृद्धियतं कङ्कणं यवमालिकातकुका शिलागोरोचनाश्वेतसर्षपासितयुगाद्वयं पट्टाच्छादनं पटलकानि घण्टा: धूपदहनकानि रजतवहिकां सुवर्णशलाकां कांस्यवदिकां आदर्शः नालिकेरबीजपूरककदलकनारङ्गाम्रजम्बूकूष्माण्डवृन्ताकामलकबदरादिप्रशस्तफलवर्गः । पूगीफलनागवल्लीदलानि मातृपुटिकानां शतमष्टोत्तरम् । अखण्डतण्डुलानां सेतिका इक्षुयष्टिका पुष्पाणां चय इति प्रचुरमानीयोत्तमवेदिकायांकारकजातं विन्यस्य हस्तशतप्रमाणायां भुवि जीवरक्षादिनाक्षेत्रशुदि विद्ध्यात्। तथाचोक्तम् ॥काउं खेत्तविसुद्धिं मङ्गलकोउयजुयं मणभिरामम् । वत्थुजत्थ पइहा कायवावीयरायरस॥१॥इति तदनु पूर्ववत् मण्डपप्रदेशं विधाय ततो मङ्गलार्थमादौ चैत्यवन्दनं शान्त्यर्थं देवतानां च कायोत्सर्गाणि कृत्वा तदनु वेदिकायामुपविश्य ॐनमोअरिहंताणं नमो सिहाणं नमो आयरियाणं नमो उवज्झायाणं नमोलोएसवसाह्नणं ॐनमोसबोसहिपत्ताणं ॐनमोविजाहराणं ॐनमो आगासगामीणं ॐ कंक्षं नमः अशुचिः शुचिर्भवामि स्वाहेति पञ्चसप्तवारान् सुरभिमुद्रया शुचित्वापादनायात्मनि शुचिविद्या विन्यस्य श्रीमदर्हदादिमन्त्रैरात्मनो रक्षां कुर्यात् । तथाचागमः॥सुइविजाए सुइणा पंचंगाबद्धपरियरेण चिरा।। |निसिऊण जहाठाणं दिसि देवयमाइए सो॥१॥एवं सन्नद्धगत्तोय सुइ दक्खोजिइंदिओ। सियवस्थपाउरंगो पोस १ मालिकाशिला इति ग. पाठः । २ पट्टिका इति ग. पाठः। ३ कृत्वा क्षेत्रविशुद्धिं मङ्गलकौतुकयुतं मनोभिरामम् । वस्तु यत्र प्रतिष्ठा कर्तव्या वीतरागस्य ॥ १॥४ अशुचिं इति क. पाठः । ५ शुचिविद्यया शुचिना पंचंगाबद्धपरिकरेण चिरात् । न्यस्य यथास्थानं दिशि देवतादिकाः सर्वे ॥ १॥ एवं संनद्धगात्रश्च शुचिर्दक्षो जितेन्द्रियः । सितवस्त्रप्रावृताङ्गः पौषधिकः करोति च प्रतिष्ठाम् ॥ २॥ ॥१४॥ Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy