SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ STROM हिओ कुणइ अ पइट्ठम् ॥ २॥ ततश्च श्रद्धायुक्तं शुचितपसा शुद्धदेहं शेखरकटककेयूरकुण्डलमुद्रिकाहारवैकक्षादिषोडशाभरणोपेतं देवस्य दक्षिणभुजाश्रितमिन्द्रं परिकल्पयेत् । उक्तंच । उइयदिशासु विणिवेसियस्स दक्षिणभुयाणुमग्गेण । उत्तमसियवत्थविनसिएणं कयसुकयकम्मेणं ॥ १ ॥ तदनन्तरमिन्द्रस्य मन्त्रमयं कवचं कृत्वा ॐनमोअरिहन्ताणं नमोसिद्धाणं नमोआयरियाणं नमोआगासगामीणं नमोचारणाइलद्धीणं जे इमे किंनरकिंपुरिसमहोरगगंरुलसिद्धगन्धवजक्खरक्खसभूयपिसायडाइणिपभइ जिणघरणिवासिणो नियनियनिलयट्टिया य वियारिणो सन्निहिया य असन्निहिया य ते सच्चे विलेवणपुप्फधूवपईवसणाहं बलिं पडिच्छन्तु तुट्टिकरा भवन्तु सिंबंकरा भवन्तु सन्तिकरा भवन्तु सत्थयणं कुणन्तु सबजिणाणं संनिहाणं भावओ पसन्न| भावेण सवत्थ रक्खं कुणंतु सबदुरियाणि नासन्तु सबासिवं उवसमन्तु सन्तिपुट्टितुहिसिवसत्थयणकारिणो भवन्तु वाहेत्यादिमन्त्रेण विनोचाटनाय भूतबलिं प्रक्षिपेत् । ततः प्रतिमाकोणेषु सक्सूत्रफलान्वितान् चतुःकुम्भान् संस्थाप्य ॐहां ललाटे । ॐहीं वामकर्णे । ॐ दक्षिणकर्णे अहाँ शिरसि पश्चिमभागे। ह: मस्तकोपरि । ॐक्ष्मां नेत्रयोः। ॐक्ष्मी मुखे। ॐक्ष्मू कण्ठे। ॐक्ष्मौ हृदये । ॐक्ष्मः बाह्वोः। ॐको उदरे। ॐहीं कव्यां। ॐहूं जङ्घयोः। ॐक्ष्मूं पादयोः । ॐक्ष्मः हस्तयोरिति कुङ्कुमश्रीखण्डकर्पूरादिना चक्षुःप्रतिस्फोटादिनिवारणाय प्रति १ उचितदिशासु विनिवेशितस्य दक्षिणभुजानुमार्गेण । उत्तमसितवस्त्रविन्यसितेन कृतसुकृतकर्मणा ॥१॥२ रगहलइति ख. पाठः । *|३ सिवकरा इति क. पाठः । ४ ही पाठान्तरम् । ५ हूं पाठान्तरम् । ६ हूं पाठान्तरम् । ७ अः पाठान्तरम् । ACACIRCRI CHOCOGN Jain Education Internal For Private & Personal Use Only w ww.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy