SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ BASARLARSASCAR ॥ अथ बिम्बप्रतिष्ठाविधिः॥ तत्र पूर्ववत् मण्डपद्धयं कृत्वा कारकसमूहमाहरेत् । सुवर्णरजतताम्रमयं मृन्मयं वा स्लानार्थ कलशाष्टकम् । आद्यकुम्भचतुष्कम् । वारकाणामष्टोत्तरशतं चतुरङ्गो वेदी मल्लकानां पञ्चाशत् वेणुयववारकान् शरावप्ररूढांश्च स्थपतिकुम्भं यवव्रीहिगोधूमतिलमाषमुगवल्लचणकमसूरतुवरीवणवीजनीवारश्यामकादिधान्यवर्गः ॥१॥ वज्रसूर्यकान्तनीलमहानीलमौक्तिकपुष्परागपद्मरागवैडूर्यादिरत्नवर्गः ॥२॥ हेमरजतताम्रकृष्णलोहनपुरीतिकाकांस्यसीसकादिलोहवर्गः ॥३॥ न्यग्रोधोदुम्बराश्वत्थचम्पकाशोककदम्बाम्रजम्बूबकुलार्जुनपाटलावेतसकिशुकादिकषायवर्गः ॥४॥ वल्मीकपर्वताग्रनाभयतटमहानदीसंगमकुशविल्वमूलचतुष्पथदन्तिदन्तगोशृङ्गराजद्वारपद्मसरएकवृक्षादिमृत्तिकावर्गः ॥५॥ गङ्गायमुनामहीनर्मदासरस्वतीतापीगोदावरीसमुद्रपद्मसरस्ताम्रपर्णीनदीसङ्गमादिपानीयवर्गः॥६॥सहदेवीजयाविजयाजयन्तीअपराजिताविष्णुक्रान्ताशङ्कपुष्पीबलाअतिबलाहेमपुष्पीविशालानाकुलीगन्धनाकुलीसहवाराहीशतावरीमेदामहामेदाकाकोलीक्षीरकाकोलीकुमारीबृहती द्वयं चक्राकामयूरशिखालक्ष्मणादूर्वादर्भपतंजारीगोरम्भारुद्रजटालज्जालिकामेषशृङ्गीऋद्धिवृद्ध्याद्यौषधिवर्गः॥७॥ । प्रियङ्गुवचारोध्रयष्टीमधुकुष्ठदेवदारुउशीरऋद्धिवृद्धिशतावरीप्रभृत्यष्टकवर्गः ॥८॥ वालकामलकजातिपत्रिका-5 है हरिद्राग्रन्थिपर्णकमुस्ताकुष्ठादिसौषधिवर्गः ॥९॥ सिल्हककुष्ठकमांसीमुरभांसीश्रीखण्डागुरुकर्पूरनखपूति-| केशादिगन्धवर्गः ॥ १० ॥ वासाश्रीखण्डकुङ्कुमकर्पूरमुद्रिकाकङ्कणमदनफलानि रक्तसूत्रं ऊर्णासूत्रंलोहमुद्रिका -CAROCHAKRONOKAROSAROSSARAN Jain Education Internat For Private & Personal Use Only ww.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy