SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ निर्वाण- मातुलिङ्गबाणान्वितवामहस्तां चेति ॥ २४॥ तथा श्रुतदेवतां शुक्लवां हंसवाहनां चतुर्भुजां वरदकमलान्वित विद्यादेवीकलिका. दक्षिणकरां पुस्तकाक्षमालान्वितवामकरां चेति । तथा शान्तिदेवतां धवलवर्णा कमलासनां चतुर्भुजां वरदा- नां षोडशक्षसूत्रयुक्तदक्षिणकरां कुण्डिकाकमण्डल्वन्वितवामकरां चेति ॥ इति अहंदादीनां वर्णादिक्रमकथनम् ॥ कम् ॥ अर्थ विद्यादेवीनां षोडशकम् ॥ | तत्राद्यां रोहिणी धवलवर्णा सुरभिवाहनां चतुर्भुजामक्षसूत्रवाणान्वितदक्षिणपाणिं शङ्खधनुर्युक्तवामपाणि || दाचेति ॥१॥ तथा प्रज्ञप्तिं श्वेतवर्णी मयूरवाहनां चतुर्भुजां वरदशक्तियुक्तदक्षिणकरां मातुलिङ्गशक्तियुक्तवाम हस्तां चेति ॥२॥ तथा वज्रकलां शङ्कावदातां पद्मवाहनां चतुर्भुजां वरदशलान्वितदक्षिणकरां पद्मशङ्कलाधिष्ठितवामकरां चेति ॥३॥ तथा वज्राङ्कशां कनकवर्णा गजवाहनां चतुर्भुजां वरवज्रयुतदक्षिणकरां मातुलिङ्गाङ्कुशयुक्तवामहस्तां चेति ॥ ४॥ तथा अप्रतिचक्रां तडिवों गरुडवाहनां चतुर्भुजां चक्रचतुष्टयभूषितकरां चेति ॥ ५॥ तथा पुरुषदत्तांकनकावदातां महिवीवाहनां चतुर्भुजां वरदासियुक्तदक्षिणकरां मातु| लिङ्गखेटकयुतवामहस्तां चेति ॥६॥ तथा काली देवीं कृष्णवर्णी पद्मासनां चतुर्भुजां अक्षसूत्रगदालतदक्षिणकरां वज्राभययुतवामहस्तां चेति ॥ ७॥ तथा महाकाली देवीं तमालवणी पुरुषवाहनां चतुर्भुजां अक्षसूत्रवनान्वितदक्षिणकरामभयघण्टालतवामभुजांचेति॥८॥तथा गौरीदेवीं कनकगौरीगोधावाहनां चतुर्भुजां वरदमुसलयुतदक्षिणकरामक्षमालाकुवलयाल कुतवामहस्तां चेति ॥९॥ तथा गान्धारी देवी नीलवर्णो कम For Private & Personal Use Only Jain Education Intel X w .jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy