________________
निर्वाण- मातुलिङ्गबाणान्वितवामहस्तां चेति ॥ २४॥ तथा श्रुतदेवतां शुक्लवां हंसवाहनां चतुर्भुजां वरदकमलान्वित
विद्यादेवीकलिका.
दक्षिणकरां पुस्तकाक्षमालान्वितवामकरां चेति । तथा शान्तिदेवतां धवलवर्णा कमलासनां चतुर्भुजां वरदा- नां षोडशक्षसूत्रयुक्तदक्षिणकरां कुण्डिकाकमण्डल्वन्वितवामकरां चेति ॥ इति अहंदादीनां वर्णादिक्रमकथनम् ॥ कम्
॥ अर्थ विद्यादेवीनां षोडशकम् ॥ | तत्राद्यां रोहिणी धवलवर्णा सुरभिवाहनां चतुर्भुजामक्षसूत्रवाणान्वितदक्षिणपाणिं शङ्खधनुर्युक्तवामपाणि || दाचेति ॥१॥ तथा प्रज्ञप्तिं श्वेतवर्णी मयूरवाहनां चतुर्भुजां वरदशक्तियुक्तदक्षिणकरां मातुलिङ्गशक्तियुक्तवाम
हस्तां चेति ॥२॥ तथा वज्रकलां शङ्कावदातां पद्मवाहनां चतुर्भुजां वरदशलान्वितदक्षिणकरां पद्मशङ्कलाधिष्ठितवामकरां चेति ॥३॥ तथा वज्राङ्कशां कनकवर्णा गजवाहनां चतुर्भुजां वरवज्रयुतदक्षिणकरां मातुलिङ्गाङ्कुशयुक्तवामहस्तां चेति ॥ ४॥ तथा अप्रतिचक्रां तडिवों गरुडवाहनां चतुर्भुजां चक्रचतुष्टयभूषितकरां चेति ॥ ५॥ तथा पुरुषदत्तांकनकावदातां महिवीवाहनां चतुर्भुजां वरदासियुक्तदक्षिणकरां मातु| लिङ्गखेटकयुतवामहस्तां चेति ॥६॥ तथा काली देवीं कृष्णवर्णी पद्मासनां चतुर्भुजां अक्षसूत्रगदालतदक्षिणकरां वज्राभययुतवामहस्तां चेति ॥ ७॥ तथा महाकाली देवीं तमालवणी पुरुषवाहनां चतुर्भुजां अक्षसूत्रवनान्वितदक्षिणकरामभयघण्टालतवामभुजांचेति॥८॥तथा गौरीदेवीं कनकगौरीगोधावाहनां चतुर्भुजां वरदमुसलयुतदक्षिणकरामक्षमालाकुवलयाल कुतवामहस्तां चेति ॥९॥ तथा गान्धारी देवी नीलवर्णो कम
For Private & Personal Use Only
Jain Education Intel
X
w
.jainelibrary.org