________________
निर्वाण- देवस्य शिरसि समारोप्यारात्रिकमुत्तार्य मङ्गलप्रदीपं दत्त्वा यथाशक्ति जपं कुर्यात् ॥ स च त्रिविधो मानसो- नित्यकर्मकलिका. 1/पांशु-भाष्यभेदात् । तत्र मानसो मनोमात्रवृत्तिनिवृत्तः स्वसंवेद्यः। उपांशुस्तु परैरश्रूयमाणोऽन्तःसंजल्परूपः। विधि.
यस्तु परैः श्रूयते स भाष्यः । अयं यथाक्रममुत्तममध्यमाधमसिद्धिषु शान्तिपुष्ट्यभिचारादिरूपासु नियोज्यः। ॥४॥
मानसस्य यत्नसाध्यत्वाद्भाष्यस्याधमसिद्धिफलत्वादुपांशुः साधारणत्वात्प्रयोज्यः । त्रिविधोऽपि न द्रुतो न विलम्बितो नास्पष्टाक्षरो नान्यमनसा कर्तव्यः । नित्यनैमित्तिकेषु प्राङ्मुखेनोदमुखेनैकचित्तेन कार्यः । काम्येषु कामानुसारेणाभिचारादावमुखेनापि विधेयः। नित्यकर्मणि चाष्टशतं तदध पादं वा जपेत् । तत्रैकतमं यथाशक्ति जपं विधाय कुशपुष्पचन्दनाक्षतमिश्रेण गन्धोदकचुलुकत्रयेण शान्तये त्रिभिः श्लोकैर्ममास्तु फलसाधकमिति निवेदयन्-गुद्याति गुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवति मे येन त्वत्प्रसादात्त्वयि स्थिते ॥१॥ यत्किञ्चित्कुर्महे देव सदा सुकृतदुष्कृतम् । तन्मे निजपदस्थस्य हुंक्षःक्षपय त्वं जिन॥२॥ जिनो दाता जिनो
भोक्ता जिनः सर्वमिदं जगत् । जिनो जयति सर्वत्र यो जिनः सोऽहमेव च ॥३॥ इत्येवं जपं पूजामात्मानं च ६ भक्त्या देवाय विनिवेद्य विचित्रस्तुतिभिः स्तुत्वा नमस्कारमुद्रया नमस्कारं विद्ध्यात्। ततोहृत्कमलकर्णिकायां तेजोमयं ज्ञानशक्तिसमन्वितं शान्तं विचिन्त्य मनोवायुतत्त्वं चैकीकृत्याविभागेन विभाव्यम् । तत् ज्ञानशक्त्या हृद्गलतालुब्रह्मरन्ध्राणि संशोध्य भ्रूमध्यं नीत्वा तत्रस्थं चतुर्मुखमष्टप्रातिहार्योपेतं धर्मार्थकामजनकमणिमादिगुणैश्वर्यप्रवर्तकं जातिजरामरणविनाशकं निरामयमहहारकं ध्यायेत्। तदनु सूक्ष्मात्सूक्ष्मतरं यावदणुमात्रम्।
S&CASASSASSARISCHES
Jain Education Intel
For Private & Personal Use Only
I
www.jainelibrary.org