SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ SARASWATESCRIG नमः। ॐ मानस्यै नमः। ॐहूं महामानस्यै नमः। इति विद्याषोडशकं वमन्त्रमुद्राभिरभ्यर्चयेत् । तासां च मुद्रास्तद्यथा-शङ्खः शक्तिस्तथा ज्ञेया शृङ्खला वज्रमेव च । चक्रं पद्मंगदाघण्टा कुण्डिका मुशलं तथा॥१॥पर-3 शुश्च तथा वृक्षःसर्पः खङ्गं तथैव च । ज्वालाच श्रीमणिश्चैव मुद्रा ह्येता यथाक्रमम् ॥२॥ तदनु तृतीयवलके पत्राष्टके ॐलं अइन्द्राय नमः। ॐरंक अग्नये नमः । ॐशं च यमाय नमः। ॐट नैर्ऋतये नमः। ॐवंत वरुणाय नमः। ॐयंप वायवे नमः। ॐसंय कुबेराय नमः। ॐहंस ईशानाय नमः। ॐनागाय नमः। ॐब्रह्मणे नमः। पुनःपूर्वदलोभयपार्श्वदलेषु पूजयेत् । वज्रमिन्द्रस्य विज्ञेयं शक्तिर्वैश्वानरस्य च । यमस्य दण्डो विज्ञेयो नैऋतेः खड्गमेव च ॥१॥ वरुणस्य च वै पाशः पवनस्य तथा ध्वजः। कुबेरस्य गदा ज्ञेया त्रिशूलं शङ्करस्य च ॥२॥ एता यथाक्रममिन्द्रादीनां प्रदर्य । ॐआदित्याय नमः पूर्वदले। सोमाय नमः वायव्यदले । ॐअङ्गाराय नमः याम्यदले। ॐबुधाय नमः उत्तरदले । ॐबृहस्पतये नमः ईशानदले। ॐशुक्राय नमः आग्नेयदले । शनैश्चराय नमः पश्चिमदले । ॐराहवे नमः नैऋतदले । ॐकेतवे नमः पुनः पूर्वदले इत्यनेन विधिना दूर्वादध्यक्षतादिभिर्ग्रहनवकं संपूज्य । ॐक्षं क्षेत्रपालाय नमः । ॐक्षा क्षेत्राधिदेवतायै नमः। इति मण्डलस्य बाह्यकक्षायां दक्षिणवामभागयोरर्चयेत् । ततो मायावीजेन त्रिधा मण्डलमावेष्ट्याङ्कुशेन निरोधयेत् । ततः पार्थिवमण्डलवारुणमण्डलवायुमण्डलत्रयं दत्त्वा गन्धपुष्पाक्षतादिभिः सम्पूज्य धूपभाजनमस्त्रेण संप्रोक्ष्य वर्मणावगुण्ठ्य हृदयेनाभ्यामृतमु द्रया प्रबोध्य घण्टामस्त्रेण सम्पूज्य वाद्यन् खाहान्तेन हृदा धूपनैवेद्यताम्बूलादिकं दत्त्वा दूर्वाक्षतश्वेतसर्षपान् ज्य । ॐक्षं क्षेत्रपाला त्रिधा मण्डलमावालनमस्त्रेण संप्रोक्ष्य बना दत्वा दूर्वाक्षतश्वत Jan Education anal For Private & Personal Use Only www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy