________________
निर्वाणकलिका.
॥३॥
Jain Education Internati
ततः पुनरासनादारभ्य वस्त्रविलेपनाद्यलङ्कारशुद्धसुरभिनानापुष्पैः ॐ ह्रीं अर्हयो नमः इति सम्पूज्य । ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे नमः । ॐ हूं शिखायै नमः । ॐ ह्रौं कवचाय नमः । ॐहः अस्त्राय फडिति मङ्गलपूर्वाणि जिनाङ्गेषु सम्पूज्याग्नेयैशान्येनैर्ऋत्यवायव्येषु हृच्छिरः शिखाकवचानि संपूज्य पूर्वदक्षिणप श्चिमोत्तरेषु अस्त्रं पूजयित्वा हृदयादीनां धेनुं नेत्रस्य गोवृषामस्त्रस्य त्रासनीमिति प्रदर्श्य । ॐ ह्रीं सिद्धेभ्यो नमः प्राच्याम् । ॐ हूं आचार्येभ्यो नमः दक्षिणायाम् । ॐ हौं उपाध्यायेभ्यो नमः वारुण्याम् । ॐः सर्वसाधुभ्यो नमः उत्तरायां । ॐज्ञानाय नमः ईशान्यां । ॐदर्शनाय नमः आग्नेय्यां । ॐचारित्राय नमः नैर्ऋत्यां । | ॐ शुचिविद्यायै नमः वायव्यां । ॐ ह्रीं सरखत्यै नमः दक्षिणभागे । ॐ ह्रीं शान्तिदेव्यै नमः वाममागे । इत्यनेन विधिना कर्णिकायां सम्पूज्य प्रणवादिनमोन्तं केसरेषु मातृकागणं प्रपूजयेत् । ततः पूर्वादिपत्रेषु जयादिदेवताचतुष्कं पूजयेत् । आग्नेयादिषु जृम्भाचतुष्कं प्रणवादिनमोन्तैः खनामभिरभ्यर्च्य पाशाङ्कुशध्वजवरदमुद्राचतुष्टयं जयादीनां प्रदर्शयेत् । ततो द्वितीयवलये पूर्वादिदलेषु । ॐयां रोहिण्यै अं नमः । ॐ रां प्रज्ञयै आं नमः । ॐलां वज्रशृङ्खलायै इं नमः । ॐवां वज्राङ्कुश्यै ई नमः । ॐ शां अप्रतिचक्रायै नमः । ॐषां पुरुषदत्तायै ऊं नमः । ॐ सांकाल्यै नमः । ॐहां महाकाल्यै नमः । ॐ यूं गौयै लं नमः । ॐ रूं गान्धार्यै लुं नमः । ॐ लूं सर्वास्त्रमहाज्वालायै एं नमः । ॐ वूं मानव्यै ऐं नमः । ॐ शुं वैरोट्यायै ओं नमः । ॐ पूं अच्छुप्तायै आँ १ नैऋत इति ग. पाठः । २ याम्यां, अत्रैव सर्वादर्शेषु वारुण्यामग्रे च याम्यामिति दृश्यते परं दिक्कूमानुरोधेनास्माभिर्यथाक्रमं विपर्यस्तः पाठः ।
For Private & Personal Use Only
नित्यकर्मविधि.
॥ ३ ॥
Dww.jainelibrary.org