SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ यादेहाय नमः इतिशयमष्टमातिहायोपैतखा शेषाश्च सिदादिमत तन्मयता वन्यसेत तबादशा AADCRACC USESAMADHAN हूँ व्यमन्त्रदेवाङ्गपञ्चकशुद्ध्यनन्तरं श्रीमजिनेशं पूजयेत्।तत्र पीठस्याग्रे ॐगुरुभ्यो नमः। ॐपरमगुरुभ्योनमः।सामान्यार्घगन्धपुष्पधूपदीपानन्तरं श्रीमजिनं नत्वा मध्ये कर्णिकायां। ॐचतुर्मुखदिव्यसिंहासनाय नमः इति आसनं पूजयेत् । ततः पुष्पैरञ्जलिमापूर्य ॐ हांअर्हन्मूर्तये नमः इति मूर्ति विन्यस्य शेषाश्च सिद्धादिमूर्तीयथावद्विनिवेशयेत् । पुनरञ्जलिमापूर्य बद्धपद्मासनं स्निग्धच्छायमष्टप्रातिहार्योपेतं द्वादशगणसमन्वितं चतुर्मुखं ज्ञानश|क्तियुक्तं संचिन्त्य ॐ हांविद्यादेहाय नमःइति विद्यादेहं विन्यसेत् ।पुनरञलिमापूर्य एथेहि संवौषडन्तं मूलमन्त्रमुच्चार्य स्फुरद्रश्मिमण्डलं द्वादशान्तं नीत्वा तन्मयीभूय विन्दुस्थानेऽभ्युदितं ध्यात्वा तस्मादादाय स्थिरबुद्धिरावाहनमुद्रया समावाह्य प्राणं यथा तिष्ठतिष्ठं ठान्तद्वययुक्तेन मूलमन्त्रेण देवमूर्ती स्थापन्या संस्थाप्य तेनैव वषडन्तेन सन्निधापन्या सन्निधाप्य अत्रैव पूजान्तं यावत् स्थातव्यमिति तेनैव निष्ठुरतया निरोध्य स्खमुद्रां 8 प्रदर्य देवाभिमुखं पादयोरर्घ पाद्यं च हृदयेन देवाय दत्त्वा स्वागतं कृत्वा निर्मजनाभ्यञ्जनोद्वर्तनस्नानादीनि विधाय नपनार्थ कनकादिकुम्भानाहृत्य निरीक्ष्याभ्युक्ष्य संतान्य संप्रोक्ष्य चास्त्रेण स्नानोदकभाण्डेषु तीर्थजलं संकल्प्य अस्त्रेण कुम्भात्तोयं वस्त्रं च प्रक्षाल्य गालिताम्भसा हृदयेनापूर्य प्रत्येकमेकैकं पुष्पं दत्त्वा|दकबिन्दुं च क्षिप्त्वा तैर्देवं स्लापयेत् । ततो घृतदुग्धदधिसर्वोषधिगन्धकुङ्कमचन्दनादिभिर्जलधूपान्तरितैः सर्वत्राशून्यमस्तकं मूलमन्त्रेण संस्लाप्य शुद्धवाससा निसृज्य पाद्यमादौ दत्त्वा शिरसि चार्घ दद्यात् ॥ ७ ॥ १ तिष्ठय उक्तेन इति क. स. पाठः । २ तीर्य संकल्प्य इति ख. ग. पाठः। SUCCASSESCOREGARCANCY Jan Education interne For Private & Personal Use Only |www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy