________________
निर्वाणकलिका.
॥ २ ॥
Jain Education In
| टिविभागे । ठ दक्षिणोरुणि । ड दक्षिणजङ्घायां । ढ पादगुल्फे । ण पादाङ्गुलिषु । एवं तवर्गं वामपादविभागेषु । प द|क्षिणकुक्षौ । फ वामकुक्षौ । व पृष्ठवंशे । भनाभौ । म हृदये । य त्वचि । र रक्ते । ल मांसे । व वसायां । श स्नायुनि । ष अस्थिषु । स शुक्रे । ह प्राणापानयोः । क्ष क्रोधक्षये । वज्रकवचे । प वज्रास्त्रे । भूतं दिक्षु विन्यसेदिति । यहा | मातृका कवच भङ्गया तत्र प्रणवादि बीजपञ्चकं पूर्ववदानने विन्यस्यानन्तरमेकोनपञ्चाशत् हृदये कल्पितपदेषु दक्षिणांसात् प्रभृत्यजादिवर्णमातृकाः प्रदक्षिणगतिना तावद्विन्यसेद्यावन्मध्यपदे शून्यमिति । ततो ळ दक्षिकर्णश| कुल्यां । क्ष वामकर्णशष्कुल्यां । क दक्षिणकर्णपाशे । ४ प वामकर्णपाशेन्यसेदित्येवं मन्त्रमयं कवचं कृत्वा । हृदयं हृदि । शिरसि शिरः । शिखायां शिखा । कवचं सर्वगात्रेषु । अस्त्रं प्राच्या दिदिक्षु विन्यस्य । ॐभूरसि भूतधात्रि सर्वभूतहिते विचित्रवर्णैरलङ्कृते देवि भूमि शुद्धिं कुरु कुरु स्वाहेति निरीक्षणविधिना स्थानशुद्धिं विधाय । हृदये पूजया । नाभौ होमेन । भ्रूमध्ये ध्यानेन । बाह्ययागवदन्तर्यागं कृत्वार्ध पात्रमस्त्रेण प्रक्षाल्य बिन्दुध्यानादमृतरूपे|णाम्भसा पुष्पदूर्वाक्षतोपेतेन मन्त्रसहितया प्रसृज्य सम्पूज्य च धेनुमुद्रया प्रबोध्य वर्मणावगुण्ठ्य ततोऽपि चात्मानं मूर्धन्यभिषिच्य पुष्पादिवत्रजातं शुद्ध्यर्थमस्त्रेण सम्प्रोक्ष्य कवचेनाभ्युक्ष्य हृदयेनाभिमन्त्रय चन्दनेन तिलकं कृत्वा खशिरसि मूलमन्त्रेण पुष्पमारोपयेत् । ततो यथाभिमतं मौनं कृत्वा श्रुतमात्रोच्चारेण मन्त्र शुद्धिं विधाय पूर्वदत्तपुष्पाण्यस्त्रेणापनीय ईशान्यां निक्षिप्यास्त्रवारिणा प्रक्षालनेन देवशुद्धिं विदध्यात् । सर्वत्राप्यात्माश्रयद्र१ प्लुतमन्त्रोच्चारेण इति ग. पाठः ।
For Private & Personal Use Only
नित्यकर्मविधि.
॥ २ ॥
www.jainelibrary.org