SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ SAXCELECOMMISSURES गुण्ठ्य सर्वकर्मसु नियोजयेत् । सर्वत्राप्याचमनादावनेनैव विधिना करशुद्धिं विदध्यात् । ततो भूतशुद्ध्यर्थं कर-18 कच्छपिकां बध्वा कृष्णरूपं वायु विरेच्य शुक्लेन दृतिवदात्मानमापूर्य संकुच्य पुनर्विरेच्य हृदये आत्मानमस्त्रकवचाभ्यां संरक्ष्य प्रथमपूरकार्धन पार्थिवधारणया अधोमुखनवपादपरूपं शरीरं संचिन्त्य, द्वितीयार्धेन वारुण्या पुष्पफलान्वितं संचिन्त्य, कुम्भकेनाग्नेय्यां शुष्कं दग्धं च रेचकार्धेन वायव्यां भस्मरूपमुद्धयाऽपरेण नाभस्या सुशुद्धं व्योम भावयेत्। यद्वा हृत्कण्ठतालुभ्रमध्यब्रह्मरन्धेषु हांहीं हूं ह्रौं हायथाक्रमबीजपञ्चकचिन्तनेन देहशुद्धिं विधाय, ॐविमलाय विमलचित्ताय वां वां क्ष्वी क्ष्वी अशुचिः शुचिर्भवामि वाहेति कुम्भमुद्रया लानं प्रकुयात् । तदनु ब्रह्मरन्ध्रललाटदक्षिणकर्णवामकर्णेषु तथा ललाटदक्षिणवामांसजानुद्वयेषु पूर्ववत् क्षित्यादीन् विन्यस्य ततश्चाकाशबीजं सान्तं बिन्दुगुरुकलान्वितं सविसर्ग च कृत्वा हृवदनललाटशिरःशिखांस्त्रेषु षड्डिधमपि विन्यस्यानन्तरं पादानुनाभिहन्मूर्धसु च पृथिव्यादिभूतपश्चकं पूर्वक्रमेण विन्यसेदित्यङ्गन्यासं कृत्वा, तदनु सिद्धमातृकाभङ्गया कुर्यात् । तत्र ॐकारं भूयुग्मे । न नासावंशे । माओष्ठयुग्मे । सि कर्णपाल्योः। द्धं ग्रीवायां। * अदक्षिणे शके आवामे । इदक्षिणनेने। ई वामे । उदक्षिणकर्णे। ऊवामे।दक्षिणकपोले।ऋवामेल दक्षिण हनुनि । लुवामे।ए दक्षिणमुक्कभागे।ऐ वामे । ओअधोदन्तपङ्कौ। औऊध्वदन्तपङ्को। अंचिवुके। अनासान्तरे। कदक्षिणांसे।ख दक्षिणभुजे गदक्षिणमणिबन्धे।घ हस्ते। ङ हस्ताङ्गलिनखेषु। एवं चवर्ग वामबाही र दक्षिणक १ रूपवायु इति क. पाठः । २ पा पां इति क. पाठः । ३ शिखांसेषु इति ग. पाठः । For Private & Personal Use Only Jain Education Inteme Twww.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy