________________
निर्वाण-6ष्टाङ्गुलिपरिणाहेन दन्तशुद्धिं विधाय लायात् । तत्र शुचिप्रदेशे समुपविश्य मूलमन्त्राभिमनितकलशेष्वष्टसुनित्यकर्मकलिका. नवसु वा तीर्थजलं संकल्प्य श्रीमजिनेशमनुस्मरन् स्नात्वा पश्चात्सुगन्धामलकादिना राजोपचारेण चोद्वर्तयेत्। विधि.
ततो वामहस्ते जलमादाय मूलमन्त्रेणाभिमन्य सोमसूर्यो वामदक्षिणहस्तयोः संचिन्त्य मूलमत्रेणाञ्जलिमुद्रया-5 ॥१॥
त्मानमभिषिच्य शुद्धे वाससी परिधाय स्वीकृतसामान्यार्घपात्रहस्तो द्वारमस्त्रेण संप्रोक्ष्य ऊवोदुम्बरे यक्षेशलक्ष्म्यौ नानाभ्यर्च्य अस्त्रमुद्रया कालगङ्गे महाकालयमुने आत्मनो वामदक्षिणशाखयोः खनाम्ना हृदानने संपूज्य विघ्ननिवारणाय ज्वलन्नारांचास्त्रप्रयोगेण पूजागृहस्यान्तः पुष्पं प्रक्षिप्य त्रिःपार्णिघातै मान्, तालत्र-18 येणान्तरिक्षान्,छोटिकात्रयेण च दिव्यान्विघ्नान्निरस्य,किश्चिदुत्तरशाखाश्रितो देहलीमस्पृशन् दक्षिणपादेनान्तः प्रविश्य देहल्यां विघ्ननिवारणाय पुष्पमस्त्रेण प्रक्षिप्य ब्रह्मस्थाने ॐवास्तोष्पतये ब्रह्मणे नमः इति ब्रह्माणमभ्यर्च्य प्रणवेनासनं सम्पूज्य तत्र प्राङ्मुख उखुखो वोपविश्यास्त्रप्राकारकवचावगुण्ठनाभ्यां पूजागृहं संरक्ष्य करशुद्धिं कुर्यात् । तत्र चन्दनलिप्तौ हस्तौ परस्पराघर्षणेन तलके पृष्ठे चास्त्रेण संशोध्य वौषडन्तेन मूलमन्त्रेणामृतीकृत्याङ्गष्ठयोर्जिनान्तर्जन्योःसिद्धान् मध्यमयोराचार्यान् अनामिकयोपाध्यायान् कनिष्ठिकयोःसाधून विन्यस्य । ततोऽङ्गानि पृथिव्यादिभूतैः सह क्रमोत्क्रमविधिना संस्थाप्य परेण तेजसा संयोज्य कवचेनाव
॥१॥ | १ ङ्गुलीपरि इति क. ख. पाठः । २ भूमिप्रदेशे इति ग. पाठः । ३ हस्तेन इति ग. पाठः । ४ उद्धेन्दुवार इति क. ख. पाठः । ५ निर्धारणायेति ख. ग. पाठः। ६ नाराचसुप्रयोगेण इति क. ख. पाठः । ७ नावमुच्य इति क. ख. पाठः।
CERCRACRECROCRACY
Jan Education in
For Private & Personal Use Only
www.jainelibrary.org