SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Hortortortor ततश्चात्मनि विलयं नीत्वा न किञ्चिदपि चिन्तयेत् किन्तु नासाग्रनिहितदृष्टिः किञ्चिद्विवृतास्यो निःप्रकम्पो भृतकुम्भवत्तिष्ठेत् । तथाच । स्थानं तदन्यदेवास्ति गुरुवकादवाप्यते । यत्र नीत्वा मनो योगी निर्मनस्कत्वमाप्नुयात् ॥१॥ न मनो न च मन्तव्यं ममतां भावयेद्यदा। निर्मनस्केन योगेन भवेद्योगीश्वरस्तदा ॥२॥ तस्यामवस्थायां न शृणोति न पश्यति । न मनःक्षुत्पिपासादिभिरभिभृयते। न व्यालवेतालादयो हिंसन्ति । न बध्यते घनकर्मबन्धनैः। एवमचिरादेव क्षीणप्रायकर्ममलः क्रमेण मोक्षमाप्नयादित्यनेन विधिना ध्यानं विधायाष्टपुष्पिका जिनेशाय दद्यात् । तद्यथा ॐस्थिरतात्मने अवनिमूर्तये नमः॥१॥ ॐनित्यात्मने व्योममूर्तये नमः ॥२॥ ॐतेजोमयात्मने दहनमूर्तये नमः ॥३॥ॐनिःसङ्गात्मने पवनमूर्तये नमः॥४॥ॐगाम्भीर्यात्मने आप्यमूर्तये नमः॥५॥ ॐधर्मात्मने आत्ममूर्तये नमः॥६॥ ॐज्ञानात्मने तपनमूर्तये नमः॥७॥ ॐसौम्यात्मने सोममूर्तये नमः। इति जगद्व्यापकमहन्मूर्त्यष्टकं सम्पूज्य चन्दनेन तिलकं कृत्वा स्वशिरसि मूलमन्त्रेण पुष्पं विनिक्षिपेत् । विसर्ज-15 टूनार्थमयं दत्वा संहारमुद्रया स्वस्थाने गच्छगच्छेत्यनेन मूलमन्त्रेण पूजां द्वादशान्तमानीय शिरस्यारोप्य पूर* केण हृत्कमले संयोज्य सापेक्षं क्षमखेति विसर्जयेत् । पर्वसुचविशेषपूजां कुर्यात्। ततः देवा देवार्चनार्थ ये पुरा हताश्चतुर्विधाः। ते विधायाहतः पूजां यान्तु सर्वे यथागताः॥ इति गन्धं पुष्पं धूपं च दर्शयित्वारेचकेन संहारमुद्रया विसयं । पत्रिकामीशान्यां प्रक्षिप्यार्घपात्राम्भसा पदं प्रक्षाल्योपरि पुष्पमेकं दत्त्वा समुत्थाय गृहमध्ये १ दत्त्वा इति क. पाठः। Jan Education Internat For Private & Personal Use Only ellww.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy