SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ निर्वाण- निरूपयितुमुपाधीनामसद्भावे निरूपणासंभवान्निरूपकनिरूप्यनिरूपणादीनामप्युपाध्यनन्यत्वात् । संप्रदायपरवशपरामर्शपक्षपातिनस्तु भूमिका. कलिका-६ नैकान्ततो मन्यन्ते कालकुहरैकशरणांस्तांस्तान धर्मान् भाक्तान् । आयुषोऽल्पत्वकृते न कोपि यतते तथापि दृश्यते तस्य हासस्सम दौर्बल्येन । न कस्यापि संमताऽनुपस्थितिस्सात्त्विकविदुषां परन्त्वायाति सा संमुखे वार्यमाणापि प्रायेण "कालं हि पौरुषं चाहुः पुरुषस्य ॥१॥ महात्मनः । के न कालेन भक्षिताः । अन्ये कृतयुगे धर्माः।” इत्यादिलोकोक्तयोऽप्यस्मिन्नेव कल्पे समुचिततया संगता भवन्ति । ऋजुऋजुवक्र-वक्राणां प्रभूततापि तत्तत्कालपरवशैव सम्मता सहृदयानाम् । अस्मिन्नेव कल्पे कालस्य समुचिता संभवत्युपयोगितापि । प्रथम-18| कल्पपक्षपातिभिरपि वस्तुजातसाधारणकारणत्वेन सम्मतस्य कालस्येति वदद्भिः परोक्षरूपतस्वीकृतैव वस्तुजातसाधारणकारणरूपा परमाति8|महत्युपयोगिता कालस्य । उपाधीनां सद्भावे सोपाधिकत्वेऽपि तस्य तस्य भावस्य तदीयनिरुपाधिकस्वरूपप्रत्यये स्वतनधर्मसादरस्वीकारेऽपि हैन कोऽपि बाधो न वा प्रत्यूहभयम् । सोपाधिके काकवति गृहेऽपि भवति निरुपाधिकं गृहमिति गृहमात्रविषयको व्यवहारः । स्वीक्रियन्ते || चावारकत्वादयो धर्माश्च । सति तात्पर्ये निरूपकादीनामुपाधित्वेऽपि न तेन तेन विहन्यते कालस्य स्वातन्त्र्यम् । अतएव स्थूलशरीरावच्छेदेनै5 वात्मनो व्यवहारप्रयोजकत्वे तवच्छेदेनैव तस्य तद्विषयकबोधविषयत्वे वा समाद्रियमाणेऽपि नापलप्यते तस्यानन्तज्ञानदर्शनचारित्र्य सामर्थ्य नवोपेक्ष्यन्ते तस्य तास्ता ऊर्ध्वगत्यादयश्शक्तयोऽन्तरा स्थूलशरीरम् । नच चार्वाकमन्तरा कस्यापि दार्शनिकस्य दृश्यते विवादः स्थूल शरीरानवच्छेदेनाप्यात्मनोऽस्तित्वस्वीकारे । समष्टिजीवनक्षणसमुदायस्य तारतम्यप्रयोजकतायां कालसामान्यनिष्ठतया सिद्धायामपि कालस्य योगपद्येन कस्यचिद्युक्त्वप्रयोजकता द कस्यचिवृद्धत्वप्रयोजकतापि न भवति विरुद्धा निजनिजादृष्टबललब्धतत्तत्फलानुकूलतत्तत्परिमितक्षणराशेरपि व्यक्तिगतयुवत्वादिकारणत्वात्।। KHESARICHESSAGESCRIGRICS SSAGARRESE%%*** Jan Education Inter For Private & Personal use only ollow.ininelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy