________________
निर्वाण- क्षतचन्दनादिकमुपरि प्रक्षिप्य रत्नफलमिश्रेण सप्तधान्येनाभिषिञ्चेत् । ततो नववस्त्राच्छादितायाः प्रतिमायाः / बिम्बप्रति. कलिका. चतुर्दिक्षु श्वेतकलशान् यवशरावयवारकान्वितान् स्थापयेत् ॥ तथाचागमःचत्तारि पुरो कलसा सलिलक्खय
कणयरूप्पमणिगम्भा। वरकुसुमदामकण्ठोवसोहिया चन्दणवलित्ता ॥२॥ जववारयसयवत्ताइघट्टिया रय॥२१॥ णमालियाकलिया । मुहपुण्णचत्तचउतंतुगोत्थया होंति पासेसु ॥३॥ ततो घृतगुडपूर्णान् मङ्गलप्रदीपान
प्रज्वालयेत्। तथाचोक्तम् । मंगलदीवा यतहा घयगुलपुण्णा तहेखुरखा य॥वरवन्नअक्खयविचित्तसोहिया तह य । कायचा ॥४॥तदनु कन्दमूलफलसम्मिश्रो विचित्रपक्कानमनोहरसप्तसराविकायुतः-तासां च द्रव्याणि पायस गुडपिण्डाः कृसरा दध्योदनं सुकुमारिका शाल्योदनं सिद्धपिण्डकाश्चेति मनोहरो बलियः ॥ उक्तंच । ओसहिफलवत्थसुवण्णरयणसुत्ताइयाई विविहाई । अन्नाइंवि गरुयसुदंसणाई दवाई विमलाइं॥१॥ चित्तबलिगन्धम-12 ल्लविचित्तकुसुमाई चित्तवासाई।विविहाई धन्नाइंसुहाई रुवाई उवणेह ॥२॥ ततो यववारकवेदिकादीन्यष्टमङ्गलकानि चतुरिकायां स्थापयेत् । चतुरिकावेद्यौ रक्तसूत्रेण वेष्टयेत् । चतु:कोणेषु रक्षार्थ कुलिशरूपानस्वाभिम| १ चत्वारः पुरः कलशाः सलिलाक्षतकनकरूप्यमणिगर्भाः । वरकुसुमदामकण्ठोपशोभिताश्चन्दनावलिप्ताः ॥२॥ यववारकशतपत्रादिध-|
ट्टिता रत्नमालिकाकलिताः । मुखपूर्णचत्रचतुस्तन्तुकावस्तुता भवन्ति पार्थेषु ॥ ३॥ २ पुण्ण इति पाठान्तरम्। ३ सुह इति पाठान्तरम् । है ४ मङ्गलदीपाश्च तथा घृतगुडपूर्णास्तथेक्षुरकाश्च । वरवर्णाक्षतविचित्रशोभितास्तथा च कर्तव्याः॥४॥५ तहेखुरुखा इति पाठान्तरम् । ६ ओषधि
२१॥ काफलवस्त्रसुवर्णरत्नसूत्रादिकानि विविधानि । अन्यान्यपि गुरुकसुदर्शनानि द्रव्याणि विमलानि ॥ १॥ चित्रबलिगन्धमाल्यविचित्रकुसुमानि | दूचित्रवासांसि । विविधानि धन्यानि शुभानि रूपाणि उपनयत ॥२॥
SEARCASSROOMSAX
AAAAAAAA
Jain Education inte
For Private & Personal Use Only
&
www.jainelibrary.org