SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ब्रितान् काण्डान् निवेशयेत् । तदनु रूपयौवनलावण्यवत्यो रचितोदारवेषा अविधवाः सुकुमारिकाःगुडपिण्डपिहितमुखान् चतुरः कुम्भान् कोणेषु संस्थाप्य कांस्यपात्रीविनिहितदूर्वादध्यक्षततर्कुकाद्युपकरणसमन्विताः सुवर्णादिदानपुरस्सरमष्टी चतस्रो वा नार्यों रक्तसूत्रेण स्पृशेयुः। शेषाश्च मङ्गलानि दद्युः॥ तथाचागमः। चढ नारीओमिणणं नियमा अहियासु नत्थि उविरोहो। नेवत्थं व इमासि जंपवरं तं इहं सेय॥१॥ दिक्खिय जिणओमिणणा दाणाउ ससत्तिओ तहेयंमि । वेहवं दालिदं न होइ कइयावि नारीणं ॥२॥ तासां च लवणगुडादि दत्वा लवणारात्रिकमुच्चारयेत् । तथाचोक्तम् । आरत्तियमवयारणमङ्गलदीवं च निम्मिउं पच्छा। चउनारीहिं निम्मच्छणं च विहिणा उ कायचं ॥३॥ ततो वर्धमानस्तुतिभिः संघसहिताश्चैत्यवन्दनमधिवासनादिदेवतानां कायोत्सर्गाणि कुर्यात् । उक्तं च । वंदितुं चेइयाई उस्सग्गो तह य होइ कायवो। आराहणानिमित्तं पवयणदेवीए संघेण ॥४॥ विश्वाशेषसु वस्तुषुमन्त्रैर्याजस्रमधिवसति वसतौ।सास्यामवतरतुश्रीजिनतनुमधिवासनादेवी ॥६॥प्रोत्फुल्लकमलहस्ता जिनेन्द्रवरभवनसंस्थिता देवी। कुन्देन्दुशङ्कवर्णा देवी अधिवासना जयति॥६॥एवमनेन १ पात्रविनिहित इति क. पाठः । २ कुकुमायुप इति क. ख. पाठः। ३ चतुर्नार्यवमानं नियमात् अधिकासु नास्ति तु विरोधः। नेपथ्यं च आसां यत् प्रवरं तत् इह श्रेयः ॥ १॥ दीक्षितजिनानां अवमानात् दानात् स्वशक्तितः तथा अस्मिन् । वैधव्यं दारिद्र्यं न भवति कदापि नारीणाम् ।। २ ॥ ४ आरार्तिकावतारणं मङ्गलदीपं च निर्मीय पश्चात् । चतुर्नारीभिर्निम्रक्षणं विधिना तु कर्तव्यम् ॥३॥ 191५ वन्दित्वा चैत्यानि उत्सर्गस्तथा च भवति कर्तव्यः । आराधनानिमित्तं प्रवचनदेव्याः सङ्घन ॥ ४ ॥ ROCRACANCCCCCCRECIRCIENCE Jain Education Internet For Private & Personal Use Only www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy