________________
निर्वाणकलिका.
॥२६॥
यो। तद्देसपूयणम्मि वि देवयपूयाइ नाएण ॥५॥ आसन्नसिद्धियाणं लिंगमिणं जिणवरेहिं पन्नतं । समि बिम्बप्रति. चेव पूया सामन्नेणं गुणनिहिम्मि ॥ ६॥ एसा य महादाणं एसच्चिय होइ भावजन्नत्ति । एसो गिहत्थसारो एसचिय सम्पयामूलम् ॥ ७॥ एईए फलं एयं परमं निवाणमेव नियमेण । सुरनरसुहाई अणुसंगियाइं इह किसिपलालं व॥८॥ कयमत्थपसंगणं उत्तरकालोइयं इयलिम्पि । अणुरूपं कायवं तित्थुन्नइकारगं नियमा॥९॥ जइओ जणोवयारो विसेसओ णवरसयणवग्गम्मि । साहम्मियवग्गम्मि य एयं खलु परमवच्छल्लम् ॥१०॥ तदनन्तरमष्टाहिका देशकालकार्यवशाध्यहिका वा नियमतः कर्तव्येति ॥ तथाचोक्तम् ॥ अट्टाहिया य महिमा सम्मं अणुबन्धसाहिया केइ । अहवा तिन्नि य दियहे निओगओ चेव कायवा ॥११॥ तदनु तथाविधकार्यवशात् । ज्ञातेन ॥ ५ ॥ आसन्नसिद्धिकानां लिङ्गमिदं जिनवरैः प्रज्ञप्तम् । सङ्के चैव पूजा सामान्येन गुणनिधौ ॥ ६ ॥ एषा |च महादानं एषा चैव भवति भावयज्ञ इति । एष गृहस्थसारः एषापि च सम्पदामूलम् ॥७॥ अस्याः फलं एतत् परमं निर्वाणमेव नियमेन ।। सुरनरसुखानि आनुषङ्गिकाणि इह कृषिपलालमिव ॥ ८ ॥ कृतमर्थप्रसङ्गेण उत्तरकालोदितं इदानीमपि । अनुरूपं कर्तव्यं तीर्थोन्नतिकारकं नियमात् ॥ ९ ॥ जनितो जनोपकारः विशेषतः नवरं स्वजनवर्गे । साधर्मिकवर्गे च एतत् खलु परमवात्सल्यम् ।। १०॥
१ कारणं इति ग. पाठः। २ अष्टाहिका च महिमा सम्यग् अनुबन्धसाधिका केचित् । अथवा बीन् च दिवसान नियोगतश्चैव कर्तव्या ॥ ११॥ .
____Jain Educationa
l
For Private & Personal use only
www.jainelibrary.org