SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ RRA% साधूनांश्रीशान्तितुष्टिपुष्टिदे स्वस्तिदे भव्यानां सिद्धिवृद्धिनिवृत्तिनिर्वाणजननेसत्वानामभयप्रदानरते भक्तानां शुभावहे सम्यग्दृष्टीनां धृतिरतिमतिबुद्धिप्रदानोद्यते जिनशासनरतानां श्रीसम्पत्कीर्तियशोवर्धनि रोगजल-14 ज्वलनविषविषधरदुष्टज्वरव्यन्तरराक्षसरिपुमारिचौरईतिश्वापदोपसर्गादिभयेभ्यो रक्ष २ शिवं कुरु २ शान्ति कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ ॐनमो नमः हूं हः क्षः ह्रीं फटू २ स्वाहा ॥ शान्तिबलिमन्त्रः॥ तदनु सङ्घादिपूजा दीनानाथादिदानं बन्धमोक्ष इति प्रवचनोडासनानिमित्तमवश्यं कर्तव्यमिति ॥ उक्तंच॥सत्तीए सङ्घपूया विसेसपूया य बहुगुणा एसा । जं एस सुए भणिओ तित्थयराणंतरो सङ्को ॥१॥ गुणसमुदओ य सङ्घो पवयण तित्थन्ति होइ एगट्ठा । तित्थयरोवि य एयं नमए गुरुभावओ चेव ॥२॥ तप्पुखिया अरहया पूइयपूया य विणयकम्मं य । कयचिठ्ठो(किच्चो)विजह कह कहेइ नमए तहातित्थं ॥३॥ एयंमि पूइयंमि नत्थि तयंजर न पूइयं होइ । भुवणेवि पूणिजं न पुणट्ठाणं जओ अन्नं ॥४॥ तप्पूयापरिणामो हंदि महाविसयमो मुणे १ शक्त्या सजापूजा विशेषपूजा च बहुगुणा एषा । यत् एषः श्रुते भणितः तीर्थकरानन्तरः सङ्घः ॥ १॥ गुणसमुदयश्व सङ्घः प्रव-| चनं तीर्थमिति भवन्ति एकार्थाः । तीर्थंकरोपि च एनं नमति गुरुभावतश्चैव ।। २ ॥ तत्पूर्विका अर्हत्ता पूजितपूजा च विनयकर्म च । कृत-IC चेष्टो (कृतकृत्यो) पि यथा कथं कथयति नमति तथा तीर्थम् ॥ ३ ॥ एतस्मिन् पूजिते नास्ति (तकत् ) तत् यत् न पूजितं भवति । भुवनेपि पूजनीयं न पुनः स्थानं यतः अन्यत् ॥४॥ तत्पूजापरिणामो हन्त महाविषयो मन्तव्यः । तद्देशपूजनेपि देवतापूजादि १ सुरभाव इति क. पाठः । २ गुणठाणं इति पञ्चाशके । A9%C4 Jain Education Internat For Private & Personal Use Only w.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy