________________
भूपरीक्षा.
॥१०॥
निर्वाण-त्तरसीमासु च ततो मध्यस्थखातात्तस्मात् मृदमादाय नैर्ऋत्यां दिशि प्रक्षिपेत् । कुम्भावशिष्टजलेन खातं कलिका. चाप्लाव्य कुद्दालादिकं संस्थाप्य पूजयेत् । ततः परं पूर्णकुम्भं वस्त्रयुगच्छन्नास्यमिन्द्रस्य स्कन्धे निधाय गीतवा-18
द्यादिब्रह्मघोषेण बहुजनसाक्षिकं यावदभिप्रेतं पुरः पूर्वसीमान्तं नयेत् । तत्र च मुहर्तमात्रं स्थित्वा प्रदक्षिण1 मार्गे आग्नेयादिईशान दिगन्तं भ्रामयेत् । ततः प्रासादभूमौ शङ्कष्टकं प्रासादसीमाविनिश्चयार्थ चतुर्पु कोणेषु ।
विन्यस्य सूत्रेण संयोज्य सुवर्ण-रजत-मुक्ता-ध्यक्षतादिभिरेषां प्रदक्षिणां कुर्यादिति भूमिपरिग्रहं विधाय। 5 मनोवृत्त्या वास्तुं संकल्प्याऽशल्यं निरूपयेत् । तत्र यजमानाङ्गकण्डूयनादिना क्षेत्रे शृगालादिप्रवेशेन वा लग्नेन वा ध्वजाद्यायैर्वा कचटतपयसहयजैवभिर्वर्णैः प्रश्ना शल्यं जानीयात् । तत्र शिरःकण्डूयने शिर:शल्यम् । तत्प्रमाणेन अन्यदङ्गकण्डूयनादिना विकृति करोति तदङ्गेन तत्प्रमाणेन शल्यम् । द्विरूपे द्विरूपं शल्यम् । सर्वाङ्गिके विकारे सर्वत्र शल्यम् । ज्ञात्वा खनित्वा शल्यमुद्धृत्य हस्तापूरपाषाणैरष्टाङ्गलोद्धृतमृदं तैर्ज-16 लाप्लावितैमुद्गरहितः पादत्रयान्तमापूर्य समप्लवां सुघटितां सुइलक्षणां भुवं विधाय छायाशकादिना प्राची दिशं संसाध्य शिलासु लाञ्छनानि कृत्वा सम्पूजयेत् । इति भूपरीक्षा (भूपरिग्रहः) समाप्ता॥
SOSLAOSASHXASSA SEX
॥१०॥
१ मिन्द्रस्कन्धे इति ग. पाठः । २ सीमन्तं इति क. पाठः।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education Interne