SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ निर्वाणकलिका. ॥ ५ ॥ Jain Education Intern विषयः अर्हमूर्ति न्यासः सिद्धादिमूर्ति न्यासः .... ज्ञानशक्त्या दिसहितार्ह मूर्तिन्यासः यन्त्रपूजा गृहदेवतापूजा बलविधानम् .... .... .... विद्यादेहन्यासः.... आवाहनादिकं मुद्रादर्शनं, देवस्नानादिविधिः पञ्चपरमेष्ठियंत्रपूजा आरात्रिकं मङ्गल दीपः नित्यनैमित्तिकाभिचारिकभेदेन त्रिविधो जापः .... शान्तिपाठेन जपपूजादिनिवेदनम् निर्मनस्कयौगिकध्यानम् अष्टमूर्तिपूजा .... .... **** .... **** .... .... .... .... www. .... .... .... .... .... .... .... GOO .... www. www. .... .... .... .... .... .... **** .... .... www. पत्रं ३ ३ ३ ३ ३ ३ विषयः १३ दीक्षाविधिः गृहस्थमात्र दीक्षा सर्वतोभद्रमण्डलनिरूपणम् अष्टसमयादिधारणं .... ४ आचार्याभिषेकः मण्डपवर्णनम् वेदिकावर्णनम् अष्टविधकुम्भवर्णनम् अष्टविधशङ्खवर्णनम् मण्डपालङ्कारः अनुयोगानुज्ञानार्थं नन्दिपाठः आचार्याभिषेके राजाङ्गानि शिबिकादीनि ..... यथाकामं अभिषेककर्मकथनम् तोरणप्रकारस्वरूपभेदोपभेदवर्णनं ५ भूपरीक्षा - भूमिपरिग्रहव शल्यशोधननवार्णचक्रम् ४ 8 8 8 8 ४ 8 ५ For Private & Personal Use Only ... **** .... .... .... .... .... .... .... .... .... .... ... .... .... .... .... .... .... **** .... .... .... .... .... .... **** .... ७ ९ ९ ९ १० ११ विषयानु क्रमः । ॥ ५ ॥ www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy