SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ निर्वाणकलिका. ॥ १७ ॥ Jain Education Intern |सक्कोय जिणासन्नो णाणादेवा जहोइया वारे । पडिहारोविय तुंबरु मंतोय णमो तओ साहा ॥ ११ ॥ एवं नसिउं सर्व्वं पुज्जेउं विविहगन्धमलेहिं । नसियो पञ्चंगो मंतो पडिमा य जन्तेणं ॥ १२ ॥ इति । अथ नन्दावर्त्तपूजामन्त्राः । ॐनमो अर्हते जिनाय रजोहननायाऽघोरखभावाय निरतिशयपूजार्हाय अरुहाय भगवते हां अर्हत्परमेष्ठिने | स्वाहा । ॐ नमः स्वयम्भुवे अजराय मृत्युंजयाय निरामयाय अनिधनाय भगवते निरञ्जनाय ह्रीं सिद्धपरमेष्ठिने | स्वाहा । ॐ नमः पञ्चविधाचारवेदिने तदाचरणशीलाय तत्प्रवर्तकाय हूं आचार्यपरमेष्ठिने स्वाहा । ॐ नमो 'द्वाद| शाङ्गपरमस्वाध्यायसमृद्धाय तत्प्रदानोद्यताय हौं उपाध्यायाय ब्रह्मणे स्वाहा । ॐनमः स्वर्गापवर्गसाधकाय हः | साधुमहात्मने स्वाहा ॥ पञ्चपरमेष्ठिपूजामन्त्राः । ॐ नमः परमाभ्युदयनिःश्रेयसहेतवे ज्ञानाय नमः । रत्नत्रयादीनां मन्त्राः । ॐ नमः शुचित्वापादिकायै शुचिविद्यायै स्वाहा । ॐनमः सौधर्मकल्पोत्तरस्थितये ऐरावतवाहनाय वज्रपाणिशचीपतिविबुधाधीश भास्वत् किरीटप्रच्युतिसमनन्तरापवर्गभाक्शक्राय स्वाहा । ॐनमो दक्षिणपार्श्वसीनधवल मूर्तिवरदपद्माक्षसूत्र पुस्तकालङ्कृताने कपाणिद्वादशाङ्गश्रुतदेवाधिदेवते सरस्वत्यै स्वाहा । ॐनमो ईशानकल्पोत्तर स्थितये गजवाहन सदेवी क दिव्यायुधपाणिदेवाधीशकनक किरीटोद्भासिने ईशानाय स्वाहा । ॐनमो शक्रश्च जिनासन्नो नानादेवा यथोदिता द्वारे । प्रतिहारोपि च तुम्बरुः मत्रश्च नमस्ततः स्वाहा ॥ ११ ॥ एवं न्यस्य सर्वं पूजयित्वा विविधगन्धमाल्यैः । न्यासयितव्यः पञ्चाङ्गो मन्त्रः प्रतिमा च यत्नेन ॥ १२ ॥ १ देवादिदेव इति ग. पाठः । २ मरुदेवीक इति ख. पाठः । For Private & Personal Use Only बिम्बप्रति. ॥ १७ ॥ www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy