SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ORDERBARUGC-CGAR मङ्गलसुसीमपुहवीयलक्खणया ॥३॥ रामा नन्दा विण्हूँ जयसामा सुजसे सुधयों अइरौं । सिरिदेवीर्य पहावइ तत्तो पउमावई वप्पी ॥४॥ सिर्व वम्मी तिसंलाविय मायाए नामरूवा उ। ॐनमो पुवं अन्ते साह त्ति तओ य वत्तवम् ॥५॥ लोयंतियदेवाणं तत्तो चउवीसपरिगणो नमिउं । सगमंतेहिं विहिणा सोलसविजागणोय तओ॥६॥ पुव्वोत्तराई(सु)रोहिणीपन्नत्ती वजसंकला तह य । वजंकुशीय अप्पंडिचक्का तह पुरिसदत्ता य ॥७॥ काली य महाकाली गौरी गंन्धारी जालमालाय । माणवि वैइरोहाऽच्छुत्ता माणसि महामाणसी चेव ॥ ८॥ वेमाणिया य देश तओ य चउन्विहा सदेवीया । इंदाइ दिसाइवई नसेज नियएहिं मंतेहिं ॥ ९॥ ४ दारे य ठाई सोमो यमवरुणोय तह कुबेरोय । हत्थेसुं यं रइउं धणुदण्डपासगयगाहिणो तहय ॥१०॥ रामा नन्दा विष्णुर्जया श्यामा सुयशाः सुव्रता अचिरा । श्री देवी च प्रभावती ततः पद्मावती वा ॥ ४ ॥ शिवा वामा त्रिशलापि च मातृणां नामरूपापि तु । ॐनमः पूर्व अन्ते स्वाहेति ततश्च वक्तव्यम् ॥ ५ ॥ लोकान्तिकदेवानां ततश्चतुर्विशतिपरिगणं नत्वा । स्वमत्रैर्विधिना षोडशविद्यागणश्च ततः ॥ ६ ॥ पूर्वोत्तरादिपु रोहिणी प्रज्ञप्तिर्वशृङ्खला तथाच । वज्राङ्कुशी च अप्रतिचक्रा तथा पुरुषदत्ता च ॥ ७ ॥ काली च महाकाली गौरी गन्धारी ज्वालामाला च । मानवी वैरोट्या अच्छुप्ता मानसी महामानसी चैव ॥ ८॥ वैमानिकाश्च देवास्ततश्च चतुर्विधाः सदेवीकाः । इन्द्रादिदिशाधिपतीन्यसेत् निजैर्मवैः ॥ ९॥ द्वारे च तिष्ठति सोमः यमो वरुणश्च तथा कुबेरश्वा । हस्तेषु च रचयित्वा धनुर्दण्डपाशगदाग्राहिणस्तथाच ॥१०॥१वर इति प्रत्यन्तरे पाठः। Jan Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy