SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ निर्वाण-कर्तृत्वव्यक्तिं कुरु २। ॐ हां विद्यायै नमः। ॐ हां विद्याधिपतये नमः । विद्याधिपास्य ज्ञानाभिव्यक्तिं कुरु | बिम्बप्रति. कलिका. ॐ ह्रां रागाय नमः । ॐ ह्रां रागाधिपतये नमः। रागाधिपास्य विषयेषु रागं कुरु २। ॐ ह्रां बुद्ध्यै नमः। ॐ हांबुद्ध्यधिपतये नमः। बुद्ध्यधिपास्य बोधं कुरु २॥ ॐहां अहङ्काराय नमः । ॐ ह्रां अहङ्काराधिपतये नमः। ॥२८॥ अहङ्काराधिपास्याभिमानं कुरु २। ॐहां मनसे नमः। ॐहां मनोधिपतये चन्द्राय नमः। मनोधिपास्य संकल्प६ विकल्पं कुरु २। ॐ हां श्रोत्राभ्यां नमः। ॐ हां श्रोत्राधिपतये आदित्याय नमः । श्रोत्राधिपास्य शब्दग्राहकत्वं कुरु २। ॐ ह्रां त्वचे नमः। ॐ हां त्वगधिपतये वायवे नमः। त्वगधिपास्य स्पर्शग्राहकत्वं कुरु २। ॐ हां चक्षुषे नमः। ॐ हां चक्षुरधिपतये रक्ताय नमः । चक्षुरधिपास्य रूपग्राहकत्वं कुरु २। ॐ ह्रां प्राणाय नमः। ॐ ह्रां घ्राणाधिपतये अश्विभ्यां नमः।घ्राणाधिपास्य गन्धग्राहकत्वं कुरु २। ॐ ह्रांवाचे नमः। ॐ ह्रांवाचाधिपतये अग्नये नमः। वाचाधिपास्य वाचं कुरु ।। ॐ ह्रां पाणिभ्यां नमः। ॐ ह्रां पाण्यधिपतये इन्द्राय नमः पाण्यधिपास्य पदार्थग्राहकत्वं कुरु २॥ ॐ ह्रां पादाभ्यां नमः। ॐ ह्रां पादाधिपतये विष्णवे नमः। पादाधिपास्य दिगमनोत्साहं कुरु २। ॐ ह्रां पायवे नमः। ॐहां पावधिपतये मित्राय नमः । पाय्वधिपास्य वायूत्सर्ग कुरु २॥ ॐहां उपस्थाय नमः। ॐ हां उपस्थाधिपतये ब्रह्मणे नमः उपस्थाधिपास्यानन्दं कुरु २। ॐ हां शब्दाय नमः ॥२८॥ ॐ हां स्पर्शाय नमः। ॐ ह्रां रूपाय नमः। ॐ ह्रां रसाय नमः । ॐ ह्रां गन्धाय नमः । ॐ हां आकाशाय नमः। ॐ ह्रां वायवे नमः । ॐ ह्रां तेजसे नमः। ॐ हां अभ्यो नमः। ॐ ह्रां पृथिव्यै नमः। एवं शेषतत्त्वजातं विन्यस्य । Jan Education Intern For Private & Personal Use Only ५ . ollww.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy