SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat यद्यपि बलवता कालेन कृतस्य भावापकर्षस्य प्रतिविधाने न कस्यापि महतोऽपि विद्यते सामर्थ्यम् किं नाम प्रतिविधानं तद्वेगस्थगनेऽपि न कोऽपि समर्थः । तथापि कालस्यैवायमपि संकेतो यत्सर्वात्मना न वस्तूच्छेदं करोति बीजरूपतया शेषतया वा रक्षत्यपि कालान्तरभाव्युत्कर्षभाञ्जि वस्तुजातमूलानि । अपकर्षो नाम न सर्वात्मना नाशः किन्तु विरलतया विद्यमानता । मेघापाये संह्रियमाणेऽपि सूर्यकिरणादिद्वारा जले लभ्यत एवाल्पाल्पं जलं पल्वलादौ । कृषीवलैर्यावच्छक्ति गृहीतेऽपि क्षेत्राने तत्रैवोच्छवृत्तिभिर्यत्रवद्भिरासाद्यते कणिशादि । ईदृशेऽपि दुःखमये समये परिश्रमशालिभिरन्वेषणपण्डितैरासायन्त एव कालकवलपतितानि तानि तानि ग्रन्थरत्नानि । इयमपि निर्वाणकलिका तथाविधमन्यतमं निबन्धरत्नमेव । एतस्याः पुस्तिकाया अवलोकनेनैव सर्वं विदितं भविष्यति विदुषामिति बहूक्तिरेतद्विषये प्रलाप एव । अस्य निबन्धस्य नित्यकर्मविधिनामके प्रथमप्रकरणे मृदादिना बाह्यशुद्धिः अनन्तरं तत्तद्बीजादिना न्यासादिप्रकारश्च लिखितौ विद्वद्भिरवहितैरवश्यमवलोकनीयौ । द्वितीयस्मिन्नपि दीक्षाप्रकरणे मुक्तिकामस्य प्राञ्जलं, मुक्तिकामस्य तीक्ष्णाग्रमित्यादि समयसंस्कार संस्कृतः पूजाहोमश्रवणाध्ययनादिषु योग्यस्स्याज्जैनं च पदं लभत इत्यादि च लिखितं तदपि च कर्मपराङ्मुखैश्शुष्क वाग्ज्ञानिभिरल सैरवश्यं सपरामर्शे द्रष्टव्यम् । अस्याचार्याभिषेकनामकं तृतीयं प्रकरणमस्ति तत्राचार्यस्य योग्यता तदीयकर्तव्यं तदभिषेकप्रकारश्च यथासंप्रदायं लिखितानि सन्ति । तदनु छत्रचामर- हस्ति अश्व शिबिकादीनि राजाङ्गानि योगपट्टक खटिका - पुस्तक अक्षसूत्र- पादुकादिकं व दद्यात् इति राजाज्ञेव लिखितमस्ति तत्र ग्रन्थे राजचिह्नं कुतो वा कल्पेत निर्मन्थानामित्यादिजल्पद्भिरुत्सूत्र तर्कदा सैर्दृष्टिनिक्षेपो विधेयः । यतो हि किं कस्मै कल्पेत किं कस्य विधेयं किंवा कस्य हेयमित्यादिविषये न बुद्धिस्वातन्त्र्यं न वाल्पज्ञतर्कप्रवेशः । सर्वथा बुद्धिखातच्यं हि नास्तिकता । आगमपराधीनमेव | बुद्धिस्वातत्र्यमास्तिकता । तस्व-धर्म-ज्योतिष चिकित्सानिर्णये शास्त्रनिरपेक्षबुद्धिस्वातन्त्र्ये पापमपि स्मर्यते इति नाविदितं पण्डितानाम् । For Private & Personal Use Only www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy