________________
१८६ समत्वं विना गच्छभेदा निरर्थकाः
योगसारः २/२४ न त्याज्याः परन्त्विन्द्रियरोधादिकं कुर्वतैव समत्वस्य विकासार्थं विशेषेण यतनीयम् ॥२३।।
अवतरणिका - 'समत्वं विना गच्छभेदा अपि निरर्थका' इति प्रतिपाद्य साम्यस्य माहात्म्यं प्रकटयति - मूलम् - नाञ्चलो मुखवस्त्रं न, न राका न चतुर्दशी ।
न श्राद्धादिप्रतिष्ठा वा, तत्त्वं किन्त्वमलं मनः ॥२४॥ अन्वयः - अञ्चलो न तत्त्वम्, मुखवस्त्रं न (तत्त्वम्), राका न (तत्त्वम्), चतुर्दशी न (तत्त्वम्), श्राद्धादिप्रतिष्ठा वा न (तत्त्वम्), किन्त्वमलं मनः (तत्त्वम्) ॥२४॥
पद्मीया वृत्तिः - अञ्चलः - उत्तरीयवस्त्रैकभागरूपः, नशब्दो निषेधे, तत्त्वम् - साररूपम्, तत्त्वमिति पदमग्रेऽप्यनुवर्तनीयम्, मुखवस्त्रं - मुखाग्रे धारणाय वस्त्रमिति मुखवस्त्रम्-मुखवस्त्रिका, न तत्त्वम्, राका - पौर्णमासी, न तत्त्वम्, चतुर्दशी - चतुर्दशी तिथिः, न तत्त्वम्, श्राद्धादिप्रतिष्ठा - श्राद्धः-श्रावक आदौ येषां साध्वादीनामिति श्राद्धादयः, तैः कृता प्रतिष्ठेति श्राद्धादिप्रतिष्ठा, वाशब्दो - विकल्पार्थे, न तत्त्वम्, किन्तु - परन्तु, अमलम् - रागादिमलरहितम्, मनः - चित्तम्, तत्त्वम् - साररूपम् ।
अञ्चलगच्छीया मन्यन्ते-भाषणसमये मुखाग्रे वस्त्राञ्चलो धर्त्तव्यः । भाषणसमये मुखवस्त्रिकाऽनुपयोगिनीति । तपागच्छीयाः स्थानकवासिनस्तेरापन्थिनश्च मन्यन्ते-भाषणકરતાં જ સમતાના વિકાસ માટે વિશેષ રીતે પ્રયત્ન કરવો. (૨૩)
અવતરણિકા - સમતા વિના ગચ્છના ભેદો પણ નકામા છે – એમ બતાવી સમતાનું માહાભ્ય પ્રગટ કરે છે - | શબ્દાર્થ – ઉપરના વસ્ત્રના છેડારૂપ અંચલ એ તત્ત્વ નથી, મુહપત્તિ એ તત્ત્વ નથી, પૂનમ એ તત્ત્વ નથી, ચૌદશ એ તત્ત્વ નથી કે શ્રાવક વગેરેએ કરેલી પ્રતિષ્ઠા એ તત્ત્વ નથી, પણ નિર્મળ મન એ તત્ત્વ છે. (૨૪)
પધીયાવૃત્તિનો ભાવાનુવાદ - અંચલગચ્છવાળા માને છે કે બોલતી વખતે મોઢા આગળ વસ્ત્રનો છેડો રાખવો. તેઓ માને છે કે બોલતી વખતે મુહપત્તિ ઉપયોગી નથી. તપાગચ્છવાળા, સ્થાનકવાસીઓ અને તેરાપંથીઓ માને છે કે બોલતી વખતે
१. च - FI