________________
योगसारः ३/२८ रोषनिवारणोपायः
२८७ भवति। यदि साधक परमात्मानं गुरुं स्वात्मानञ्च तोषयेत्तर्हि तस्य मुक्तिरदूरवर्तिनी स्यात् । ततस्तेनैतत्त्रयतोषणार्थमेव प्रयतनीयम् । तेन नान्यस्य कस्यचिदपि तोषणार्थं प्रयतनीयम् । तुष्टाः सन्त एते त्रय एव मुक्तिपुरीप्रापणेन तस्य हितं कुर्वन्ति, न तु परे ।
अयमत्रोपदेशसार:-परमात्मा गुरुः स्वात्मा च तोषणीयाः, न तु बाह्यदृग्जनः ॥२७||
अवतरणिका - जनेषु रोषतोषौ न कर्त्तव्यावित्युपदिष्टम् । अधुना तत्र जायमानस्य रोषस्य निवारणायोपायं दर्शयति - मूलम् - 'असदाचारिणः प्रायो, लोकाः कालानुभावतः ।
द्वेषस्तेषु न कर्त्तव्यः, संविभाव्य भवस्थितिम् ॥२८॥ अन्वयः - कालानुभावतः लोकाः प्रायोऽसदाचारिणः (सन्ति) । (ततः) भवस्थिति संविभाव्य तेषु द्वेषो न कर्त्तव्यः ॥२८॥ __पद्मीया वृत्तिः - कालानुभावतः - कालस्य-अवसर्पिणीसत्कदुःषमनामपञ्चमारकरूपस्याऽनुभावः-प्रभाव इति कालानुभावः, तस्मात्, लोकाः - जगज्जनाः, प्रायः - बाहुल्येन, असदाचारिणः- न सत्-शोभनमित्यसत्, तदाचरितुं शीलमेषामित्यसदाचारिण:अशुभानुष्ठायिन इत्यर्थः, सन्तीत्यत्राध्याहार्यम्, 'ततः' इत्यप्यत्राध्याहार्यम्, भवस्थितिम् - સાધક પરમાત્માને, ગુરુને અને પોતાના આત્માને ખુશ કરે તો તેનો મોક્ષ નજીક થઈ જાય. માટે તેણે આ ત્રણને ખુશ કરવા માટે જ પ્રયત્ન કરવો. તેણે બીજા કોઈને પણ ખુશ કરવાનો પ્રયત્ન ન કરવો. ખુશ થયેલા આ ત્રણ જ મુક્તિપુરીમાં લઈ જઈને તેનું હિત કરે છે, બીજા નહીં.
અહીં ઉપદેશનો સાર આ પ્રમાણે છે - પરમાત્માને, ગુરુને અને પોતાના मात्माने पुश ४२वा, पावष्टिया दोओने नही. (२७)
અવતરણિકા - લોકો ઉપર રાગ-દ્વેષ ન કરવા એમ કહ્યું. હવે તેમના પર થતાં દ્વેષને નિવારવાનો ઉપાય બતાવે છે –
શબ્દાર્થ - કાળના પ્રભાવે લોકો પ્રાયઃ ખરાબ આચારવાળા હોય છે. તેથી संसारर्नु स्व३५ वियारीने तेमनी ७५२ द्वेष न ४२वो. (२८)
१. असदाचारिणो लोकाः प्रायः - CH, I, असदाचरणा प्रायो लोकाः - D| २. सम्भाव्येमां भवस्थितिम् - C, H, |