Book Title: Yogsar Part 01
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
योगसारः ३/२६ अज्ञानिनो हितशिक्षा
२८१ __ अल्पज्ञानिनः शत्रुमित्रादेर्बाह्यं स्वरूपं विदन्ति, न तु तात्त्विकम् । ततस्ते शत्रुमित्रादिषु विषमं चेष्टन्ते । ततस्ते समतानन्दं नानुभवन्ति । ___ज्ञानी विशिष्टज्ञानवान् सन्नप्यज्ञबालवत्सर्वत्र समो भवति । ततः स भवेऽपि मुक्तिसुखमनुभवति ॥२५॥ ___ अवतरणिका - ज्ञानिनश्चेष्टा दर्शिता । अज्ञानी तु जनरञ्जनार्थं चेष्टते । ततस्तस्मै हितशिक्षां ददाति - मूलम् - तोषणीयो जगन्नाथ-स्तोषणीयश्च सद्गुरुः ।
तोषणीयस्तथा स्वात्मा, किमन्यैर्बत तोषितैः ॥२६॥ अन्वयः - जगन्नाथस्तोषणीयः सद्गुरुश्च तोषणीयस्तथा स्वात्मा तोषणीयः, अन्यैस्तोषितैः किं बत ? ॥२६॥
पद्मीया वृत्तिः - जगन्नाथः - जगत:-विश्वस्य नाथ:-योगक्षेमकारक इति जगन्नाथ:परमात्मा, तोषणीयः - रञ्जितव्यः, सद्गुरुः - देवधर्मस्वरूपदर्शको धर्माचार्यः, चशब्दः समुच्चये, तोषणीयः - रञ्जितव्यः, तथाशब्दः समुच्चये, स्वात्मा - स्वीयो जीवः, तोषणीयः - रञ्जितव्यः, अन्यैः - एतत्त्रयव्यतिरिक्तैः, तोषितैः - रञ्जितैः, किम् - को लाभः ? न कोऽपीत्यर्थः, बतशब्दः किलार्थे ।
અલ્પજ્ઞાનવાળા જીવો શત્રુ-મિત્ર વગેરેના બાહ્ય સ્વરૂપને જાણે છે, સાચા સ્વરૂપને જાણતાં નથી. તેથી તેઓ શત્રુ-મિત્ર વગેરેને વિષે ભેદભાવ રાખીને પ્રવર્તે છે. તેથી તેઓ સમતાના આનંદને અનુભવતાં નથી.
જ્ઞાની વિશેષ જ્ઞાનવાળો હોવા છતાં પણ અજ્ઞ બાળકની જેમ બધે સમાન હોય छ. तेथी ते संसारमा ५९॥ भोक्षन। सुपने अनुभवे छ. (२५)
અવતરણિકા - જ્ઞાનીની ચેષ્ટા બતાવી. અજ્ઞાની તો લોકોને ખુશ કરવાની ચેષ્ટા કરે છે. તેથી તેને હિતશિક્ષા આપે છે –
શબ્દાર્થ - ભગવાનને ખુશ કરવા, સદ્ગુરુને ખુશ કરવા અને પોતાના આત્માને मु॥ ४२वो. जामीने पुरा ४२वाथी | यह ? (२६) १. .... तदा - DI

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350