________________
भूमिका
[ २७
१. गोपाललीला महाकाव्य :-कवि ने इस काव्य में भगवान् श्रीकृष्ण का जन्म से लेकर कंस-वध पर्यन्त भगवल्लीला का वर्णन १६ सर्गों में किया है। प्रत्येक सर्ग की पद्यसंख्या इस प्रकार है :-७०, ५८, ७८, ७१, ५१, ७६, ७६, ५२, ६२, ७५, ६१, ६०, ५१, ६१, ५६, ६१, ६६, ५७, ७६ । इसमें रचनासंवत् का उल्लेख नहीं है । प्रसाद एवं माधुर्यगुण युक्त रचना है । भारतेन्दु हरिश्चन्द्र ने इसका प्रकाशन वि० सं० १९२६ में किया है। जो अब अप्राप्त है । इस काव्य का संपादन काशिक राजकीय पाठशाला के सांख्यशास्त्र के प्रधानाध्यापक पं० बेचनराम शर्मा ने किया है। इस काव्य का आद्यन्त इस प्रकार है:आदि- शुभममितमचिन्त्यचिद्विचित्रं श्रुतिशतमूर्धनि केशपाशकल्पम् ।
दिशतु किमपि धाम कामकोटि-प्रतिभटदीधिति वासुदेवसंज्ञम् ॥१।। वहति शिरसि नागसम्भवं यः स्फुटमनुरागमिवात्मभक्तियुक्ते । कटतटविगलन्मदाम्बुदम्भ-श्रितकरुणारसमाश्रये गणेशम् ।।२।। कविजनरसनाग्रतुङ्ग रङ्ग-स्थलकृतलास्यकलाविलासकाम्या । कृतिषु सपदि वाञ्छितं यथेच्छं मयि ददती करुणां करोतु वाणी ॥३।। इह विदघति भव्यकाव्यबन्धान भुवि यशसे कवयस्तदाप्नुवन्ति । इति भवति ममापि काव्यबन्धे वजन इवाधिगिरि स्पृहाति पङ्गोः ।।४।। मयि विदधति काव्यबन्धमन्धाः स्तवमथवा पिशुनाः सृजन्तु निन्दाम् ।
अहमिह न बिभेमि कीर्तनीयं कथमपि कृष्णकुतूहलं मया यत् ।।५।। अन्त- विप्रैराधोप्यजादेविधिवदुपनयादेत्य जन्म द्वितीयं ,
हृद्गायत्र्याः स्वयं तां निजहृदि निदधद् ब्रह्मविच्चित्रकृद्यः । साङ्गे वेदेऽप्यधीती सपदि किल ऋचो यस्य विश्वासरूपा
स्तत्राभिर्व्यक्तमूत्तिविभुरपि स मम श्रीधरः श्रेयसेऽस्तु ।।७६॥ इति श्रीलक्ष्मणभट्टात्मजश्रीरामचन्द्र विरचिते गोपाललीलाख्ये महाकाव्ये कंसवधो नाम एकोनविंशः सर्गः।।
२. कृष्णकुतूहल महाकाव्य :-कवि ने इस काव्य की रचना वि.सं. १५७७ में अयोध्या में रहते हुए की है।' इसका भी प्रतिपाद्य विषय श्रीकृष्णलीला का १-अब्दे गोत्रमुनीषुचन्द्रगणिते (१५७७) माघस्य पक्षे सिते
ऽयोध्यायां निवसन् सतां परगुणप्रीत्यात्मनां सेवकः। श्रीमल्लक्ष्मणभट्टवंशतिलक: श्रीवल्लभेन्द्रानुजः, . काव्यं कृष्णकुतूहलाख्यमकृत श्रीरामचन्द्रः कविः ।
[ गोपाललीला पृ० २५५ ]