________________
५० १८ - २२ ]
२. षट्पद - प्रकरणम्
रोलायाः त्रयोदशभेदाः कुन्दः करतल-मेघौ तालाङ्को रुद्र-कोकिलो कमलम् । इन्दुः शम्भुश्चमरो गणेश-शेषौ सहस्राक्षः । १८ ।। त्रयोदशगुरुयंत्र सप्ततिर्लघवस्तथा । स आद्यभेदो 'विज्ञेयस्सोऽन्त्य एकगुरुय॑तः ।। १६ ॥ एकैकस्य गुरोर्नाशा' लघुद्वयनिवेशतः । भेदास्त्रयोदश ज्ञेया रोलायाः कविशेखरः ।। २० ।। त्रयोदशैव भेदानामुदाहृतिरुदीरिता।' उदाहरणमञ्जा ' द्रष्टव्या तत एव हि ॥ २१ ॥
इति रोला।
४. गन्धानकम् रचय प्रथमं पदं मुनिविधुवर्णरचितं,
तथा द्वितीयमपि वसुविधुवर्णैर्यमकचितम्। ' तथान्यदलमपि यतिगणनियमरहितं,
गन्धानकवृत्तमवधेहि कविपिङ्गलगदितम् ॥ २२ ।।
१. ग. प्रादिभेदो। २. ग. हासात् । ३. ग. विवृद्धितः। ४. ग. रोलायां । ५: ग. युतम् । * टिप्पणी-भट्टलक्ष्मीनाथप्रणीते पिङ्गलप्रदीपे रोलायाः त्रयोदशभेदानां गुरुहास
लघुवृद्धयनुसारेण प्रदर्शनम्:१ कुन्दः १३ गुरु
७० लघु
६६ मात्रा २ करतलः १२ गुरु
७२ लघु ३ मेघः ११ गुरु
७४ लघु ४ तालाङ्क १० गुरु
७६ लघु ५ कालरुद्रः ६ गुरु
७८ लघु ६ कोकिलः
८० लघु ७ कमलम्
८२ लघु ६ गुरु
८४ लघु ९ शम्भुः
८६ लघु १० चामरः ४ गुरु
८८ लघु ११ गणेश्वरः ३ गुरु १२ सहस्राक्ष:
६२ लघु १३ शेषः
६४ लघु
८ गुरु
७ गुरु
", urd" morn
लघ
२ गुरु