SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ५० १८ - २२ ] २. षट्पद - प्रकरणम् रोलायाः त्रयोदशभेदाः कुन्दः करतल-मेघौ तालाङ्को रुद्र-कोकिलो कमलम् । इन्दुः शम्भुश्चमरो गणेश-शेषौ सहस्राक्षः । १८ ।। त्रयोदशगुरुयंत्र सप्ततिर्लघवस्तथा । स आद्यभेदो 'विज्ञेयस्सोऽन्त्य एकगुरुय॑तः ।। १६ ॥ एकैकस्य गुरोर्नाशा' लघुद्वयनिवेशतः । भेदास्त्रयोदश ज्ञेया रोलायाः कविशेखरः ।। २० ।। त्रयोदशैव भेदानामुदाहृतिरुदीरिता।' उदाहरणमञ्जा ' द्रष्टव्या तत एव हि ॥ २१ ॥ इति रोला। ४. गन्धानकम् रचय प्रथमं पदं मुनिविधुवर्णरचितं, तथा द्वितीयमपि वसुविधुवर्णैर्यमकचितम्। ' तथान्यदलमपि यतिगणनियमरहितं, गन्धानकवृत्तमवधेहि कविपिङ्गलगदितम् ॥ २२ ।। १. ग. प्रादिभेदो। २. ग. हासात् । ३. ग. विवृद्धितः। ४. ग. रोलायां । ५: ग. युतम् । * टिप्पणी-भट्टलक्ष्मीनाथप्रणीते पिङ्गलप्रदीपे रोलायाः त्रयोदशभेदानां गुरुहास लघुवृद्धयनुसारेण प्रदर्शनम्:१ कुन्दः १३ गुरु ७० लघु ६६ मात्रा २ करतलः १२ गुरु ७२ लघु ३ मेघः ११ गुरु ७४ लघु ४ तालाङ्क १० गुरु ७६ लघु ५ कालरुद्रः ६ गुरु ७८ लघु ६ कोकिलः ८० लघु ७ कमलम् ८२ लघु ६ गुरु ८४ लघु ९ शम्भुः ८६ लघु १० चामरः ४ गुरु ८८ लघु ११ गणेश्वरः ३ गुरु १२ सहस्राक्ष: ६२ लघु १३ शेषः ६४ लघु ८ गुरु ७ गुरु ", urd" morn लघ २ गुरु
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy