SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ वृत्तमोविधक -प्रथममण्ड [ ५० १२ - १७ रसिकाया प्रष्टो भेदाः यस्याश्चतुष्कलद्वयमादौ स्यात् पुनरपि पिकलः । एवं षट्पदयुक्ता या सौक्कच्छा' भुजङ्गमप्रोक्ता ।। १२ ।। अत्र लघुयुगवियोगादेककगुरोश्च संयोगात् । अष्टौ भवन्ति भेदाः शेषाः स्युदण्डकन्यायात् ॥ १३ ॥ रसिका हंसी रेखा तालाङ्का कम्पिनी च गम्भीरा। काली कलरुद्राणी इत्यष्टौ भेदनामानि ॥ १४ ॥ उदाहरणमञ्जर्यामुदाहृतिरतिस्फुटाः ।* एतेषामपि भेदानां द्रष्टव्या कविपण्डितः ॥ १५ ।। इति रसिका ३. रोला या चरणे कलानां चतुरधिकविंशेर्गदिता, सा किल रोला भवति नागकविपिङ्गलकथिता । एकादशकलविरतिरखिलजनचिन्ताहरणा, सुललितपदकुलकलितविमलकविकण्ठाभरणा ॥ १६ ॥ यथा अरिगणमभितापयति विबुधलोकानुपगच्छति, ___ धरणिविवरगतभुजगनिकरमभितापेनर्च्छति। सकलदिगीशपुरमभिनिजतापैरभियोजयति, भूप कथं प्रतापस्तव कोत्ति न शोषयति ॥ १७ ॥ १. ग. यासो कृच्छा । ख. या सा कच्छी । २. ग. केचिद् पण्डितः । ३. ग. प्रस्तावस्तव । *टिप्पणी-भट्टलक्ष्मीनाथप्रणीते पिङ्गलप्रदीपे गुरुवृद्धि-लघुह्रासानुक्रमेण रसिकाया अष्टौ भेदा: • गुरु ६६ मात्रा १ गुरु १ रसिका २ हंसी ३ रेखा ४ तालकिनी ५ कम्पिनी ६ गम्भीरा ७ काली ८ कलरुद्राणी ६६ लघु ६४ लघु ६२ लघु ६० लघु ५८ लघु ५६ लघु ५४ लघु ५२ लघु ५ गुरु ७ गुरु
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy