SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ प० १०.११ २. षट्पद -प्रकरणम् . २. रसिका द्विजवरयुगलमुपनय, दहनलघुकमिह रचय । इति विधिशरभववदन चरणमिह कुरु सुवदन । इति हि रसिकमनुकलय, भुजगवर कथितमभय ॥ १० ॥ यथा - जय जय हर वृषगमन, तरणिदहन विधुनयन । नयनदहन जितमदन, निजशरकृतपुरकदन । मम हृदयगतमपनय मविनयमधिकमपनय ॥११॥ १६ गुरु १८ गुरु १७ गुरु १६ गुरु १५ गुरु १४ गुरु १३ गुरु १० गुरु ११ गुरु ४ श्येनः ५ मण्डूकः ६ मर्कट: ७ करभः ८ नरः ६ मरालः १० मदकलः ११ पयोधरः १२ चलः १३ वानरः १४ त्रिकल: १५ कच्छपः १६ मत्स्य: १७ शार्दूल: १८ अहिवरः १९ व्याघ्रः २० बिडालः २१ शुनकः २२ उन्दुरः २३ सर्पः १० लघु १२ लघु १४ लघु १६ लघु १८ लघु २० लघु २२ लघु २४ लघु २६ लघु २८ लघु ३० लघु ३२ लघु ३४ लघु ३६ लघु ३८ लघु ४० लघु ४२ लघु ४४ लघु ४६ लघु ४८ लघु २६ अक्षर ३० अक्षर १ अक्षर ३२ अक्षर ३३ अक्षर ३४ अक्षर ३५ अक्षर ३६ अक्षर ३७ अक्षर ३८ अक्षर ३६ अक्षर ४० अक्षर ४१ अक्षर ४२ अक्षर ४३ अक्षर ४४ अक्षर ४५ अक्षर ४६ अक्षर ४७ अक्षर ४८ अक्षर "
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy