SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १८ ] यथा यथा था वृत्तमौक्तिक - प्रथमखण्ड यथा लक्ष्मण दिशि दिशि विलसति घनमनु शम्पा, इयमपि चञ्चलतरङ्ग चलजलरुहपम्पा । दयितोदन्तः सम्प्रति' कथमपि न ह्यवगतं, सोढुं शक्यो विरहः कथमिह हि मयकानुगतः ।। २३॥ गर्जति जलधरः परिनृत्यति शिखिनिवहः, नीपवनीमवधूय वहति दक्षिणगन्धवहः । दूरे दयितः कथय सखि ! किमिह हि करवै, [ १० २३-२६ प्रज्वालय दहनं कटिति शलभमनुकर ।। २४ ॥ इति गन्धानकम् । ५. चोपेया छन्दः चौपैया छन्दः कविकुलचन्द्रः कथयति पिङ्गलनागः, कुरु सप्तचतुष्कलगणमिह पुष्कलमधिगुरुचरणविभागः । इह दिग्वसूर्यैः पण्डितवर्यैर्यतिरिह मात्रास्त्रिशत्, यस्मिन् किल * कथिते कविजनमथिते राजति नृपवरसंसत् ||२५|| या विंशत्यधिकशतैर्मात्राणामेकपादेषु । सा चौपैया न्यस्यादशीत्यधिकशतचतुष्टयकलाकाः ॥ २६ ॥ चेतः स्मरमहितं कमलासहितं दारितदारुणकंसं, हतधेनुकदानवमिच्छामानवमृषिजनमानसहंसम् । यमुनावरतीरे तरलसमीरे कारितगोपी सं भवबाधाहरणं राधारमणं कुन्दकुसुमसमहासम् ।। व्रजजनकुलपालं लालितबालं वादितमृदुरववंश, रोचनयुतभालं घृतवनमालं शोभिततरलवतंसम् । दितिजव्रजकालं वादिततालं कृतसुरमुनिगणशंसं, रुचिकलिततमालं जितघनजालं भासितयादववंशम् ॥ सरसीरुहनयनं जगतामयनं कण्ठतलस्थितहारं, धृतगोपसुवेषं कुञ्चितकेशं स्मितजितनवघनसारम् । १. ग. कथितोदन्तमिदानीं । २. ख. ग. न सहनमिदं दुःखं मरणं शरणमनुगतं । ३. ग. नास्ति पाठः । ४. ख ग झटिति । ५. ग. कल । ६. ग. मृदुतरवंशं ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy