________________
प० २७ - ३४]
२. षट्पद-प्रकरणम्
[ १६
जितनयनचकोरं नन्दकिशोरं गोपीमानसचोरं,
___ कृतराधाधारं सज्जनतारं दितिसुतनाशकठोरम् ।। नवकलितकदम्बं जगदवलम्बं सेवितयमुनातीरं,
नन्दितसुरवृन्दं जगदानन्दं गोपीजनहृतचीरम् । धृतधरणीवलयं करुणानिलयं दन्तविनिर्जितहीरं,
भवसागरपारं भुवनागारं नन्दसुतं यदुवीरम् ॥ २७ ॥
इति चौपया
६. पत्ता पिङ्गलकविकथिता त्रिभुवनविदिता घत्ता द्विरसकला भवति । कुरु सप्तचतुष्कल-मन्तत्रिकल-त्रिलघुकमेतदपि द्विपदि ।। २८ ।। प्रथमं दशसु यतिः स्याद् वसुमात्राभिद्वितीयाऽपि ।।
दहनावनिभिः पुनरपि यतिरिह(य)मेकार्द्धघत्तायाः ।। २६ ।। यथा
भवबाधाहरणं राधारमण नन्दकिशोरं स्मर हृदय । यमुनायास्तीरे तरलसमीरे कृतमनुरासं त्वमनुसर' ।। ६० ।।
इति घत्ता ।
७. घत्तानन्दम् अहिपतिपिङ्गलकथितमयुतगुणयुतमिह भवति घत्तानन्दम् । यद्येकादशविरतिर्मुनिषु च भवति यतिरधिकजनितानन्दम् ।। ३१ ।। आदौ षट्कलमिह रचय डगणत्रयमिह धेहि ।
ठगणं डगणं द्वयमपि धत्तानन्दे धेहि ॥ ३२ ॥ यथा
दितिसुतनिवहगञ्जनमसुखभजनमनुगत्तजनतापहरणम् । निखिलमानसरञ्जनमतिनिरञ्जनमस्तु किमपि महः शरणम् ।। ३३ ।।
इति घत्तानन्दम्
८[१] काव्यम् अथ षट्पदहेतुत्वात् काव्यं सम्यङ् निरूप्यते । लक्ष्यलक्षणसंयुक्त प्रोल्लालं' सप्रभेदकम् ।। ३४ ।।
१. ग. तमनुसर । २. ग. तद्यथा। ३. ख. ग. प्रोल्लासम् । उल्लालस्थाने ख. ग. प्रतो सर्वत्रापि उल्लासं विद्यते ।