________________
३३४ ]
वृत्तमौक्तिक-दुर्गमबोध
चतस्रः कला एव । यद्यत्र पञ्चके त्रिकभागात् द्विके एकस्य भागात् कलाग्रहणादि क्रियते तदा पूर्वरूपापत्तिः, सा तु सर्वत्रापि निषिद्धा 'उवरिल अंक लोपिकें लेख' इति वचनात्, ।।।। 5 पञ्चमम् । षष्ठे पृष्टे १३ मध्यात् ६ लोपे अन्ते ७, तदष्टानां भागो नाप्यः, किन्तु सप्तानां भागोऽष्टके, तेनाष्टाधो गः, सप्ताधो लः, पञ्चकस्य लोपोष्टकेन कलाग्रहात् द्विकस्य त्रिके भागात् त्रिकाधो गः, द्विकलोपः, मुख्यैकाधो लः, एवं । ऽऽ । षष्ठम् । पृष्ट ७ तल्लोपेऽन्ते ६, तदधो लः, अष्टके षट्कस्य भागात् अष्टाधो गः, पञ्चके लोपात् द्विके एकस्य भागात् द्विकाधो गः, एकस्य कलाग्रहात् एकस्य लोपः, त्रिकाधो लः, एवं ऽ।ऽ। सप्तमम् । पृष्टे ८ तल्लोपेऽन्ते ५ तदधो लः, पञ्चकस्य अष्टके कलाग्रहात् अष्टाधो गः, पञ्चकस्य अन्त्यस्य भागलाभाच्च शेषे कलाङ्कसाम्यात् त्रयः प्रत्येकं लघवः, ।।। 5 । अष्टमम् । पृष्टे ६ लोपे शेषं १, २, ३, ५, ८, ४, चतुष्कस्य अष्टसु भागात् चतुःकाधो लः, अष्टाधोऽपि लः, पञ्चके त्रिकभागात् तत्कलाग्रहेण पञ्चाधो गः, त्रिकलोपः, द्विके एकस्य भागात् तत्कलाग्रहे द्विकाघो गः, एकस्य लोपः, एवं ऽऽ ।। नवमम् । अत्र पञ्चकस्य कला नाष्टके क्षेप्या पूर्वरूपापत्तेः, गुरूणां रूपाद्यभागसञ्चारात् पश्चिमभागे लघूनामाधिक्याच्च । पृष्ट १० लोपे, शेषं १, २, ३, ५, ८, ३, तदा त्रिकस्यान्त्यस्य अधो लः, अष्टाधोऽपि लः, त्रिकस्य पञ्चके भागात् पञ्चाधो गः, विकलोपः, शेषं १ । २ कलाङ्कसाम्याल्लघुद्वयं ।। 5 ।। दशमम् । पृष्ट ११ लोपे प्रान्ते २, तदधो लः, द्विकस्य त्रिके भागात् कलाग्रहे त्रिकाधो गः, द्विकलोपः, शेषं १, ५, ८, एषु प्रत्येकं लः, एवं ।।।।। एकादशम् । पृष्टे द्वादशे १२ लोपे, शेषं १, २, ३, ५, ८, १, अत्र द्विकेन मुख्यैकाधः, कलाग्रहात् द्विकाधो गः, मुख्यैकलोपः, शेषं ३, ५, ८, १, एषामधो लघवः, एवं ।।।।। द्वादशम् । परं सर्वलघुकम्।
सप्तकले १ २ ३ ५ ८ १३ २१ अत्र पृष्टे १ लोपे शेषं १, २, ३, ५,
८, १३, २०, अत्र विंशतौ १३ भागप्राप्तिः तेन विंशाधो गः, १३ लोपः, अष्टाधो गः, पञ्चलोपः, त्रिकाधो गः, द्विकलोप: मुख्यैककला स्थितैव, एवं । 555 प्रथमम् । पृष्टे २ लोपे, शेषं १६, तदधो गः, १३ लोपात् अष्टाधो गः, पञ्चलोपात् त्रिके द्विककलाग्रहः प्रथमरूपे, अत्र द्विके मुख्यैककलाग्रहात् द्विकाधो गः, एकलोपः, त्रिके कला, एवं 51 55 द्वितीयम् । पृष्टे ३ लोपे अन्ते १८, तदधो गः, १३ भागात् १३ लोपः, अष्टाधो गः, पञ्चकलाग्रहात् तल्लोपः शेष समकलाङ्कत्वात् ३ लघवः ।।।55 तृतीयम् । पृष्टे ४ लोपे शेषं १७, तदधो गः, १३ लोपः पञ्चाधो गः, निककलाग्रहात् अष्टाधो लः, द्विकाधो गः, मुख्यस्य कला स्थिता 55 1 5 तुर्यम् ।