________________
१
१ १०
१
१
१
७
१
६
१
१
४
वर्णमेरू - प्रकरण
१
३
२
१
३
२
१
६ ४
४
१
८
१
१६
५ १० १० ५ १
३२
१५ २० १५ ६ १
૬૪
२१ ३५ ३५ २१ ७ १
& ३६ ८४ १२६ १२६ ८४ ३६
|१२८
८ २८ ५६ ७० ५६ २८ ८ १
| २५६
S १
[ ३४५
५१२
४५ १२० २१० २५२ २१० १२० ४५ १० १
१०२४
इति वर्णमेरु ।
द्वयक्षरे छन्दसि ४ रूपाणि - एकं सर्वगुरूपं, द्वे रूपे एक गुरुके, एकं सर्वलघुः । न्यक्षरे छन्दसि ८ रूपाणि - १ सर्वगुरुः, त्रीणि एकगुरूणि, त्रीणि द्विगुरूणि, एकं सर्वलघुः । चतुर्वर्णे छन्दसि १६ रूपाणि – ४ एकगुरु, द्विगुरु ६, त्रिगुरु ४, एकं सर्वगुरुः, एकं सर्वलघुः । पञ्चवर्णे छन्दसि ३२ रूपाणि । षड्वर्णे ६४ रूपाणि । सप्ताक्षरे १२८ रूपाणि । अष्टाक्षरे २५६ रूपाणि । ६ वर्णे ५१२ रूपाणि । दशाक्षरे छन्दसि १०२४ रूपाणि ।
इति वर्णमेरु-प्रकरणम् ।