SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ १ १ १० १ १ १ ७ १ ६ १ १ ४ वर्णमेरू - प्रकरण १ ३ २ १ ३ २ १ ६ ४ ४ १ ८ १ १६ ५ १० १० ५ १ ३२ १५ २० १५ ६ १ ૬૪ २१ ३५ ३५ २१ ७ १ & ३६ ८४ १२६ १२६ ८४ ३६ |१२८ ८ २८ ५६ ७० ५६ २८ ८ १ | २५६ S १ [ ३४५ ५१२ ४५ १२० २१० २५२ २१० १२० ४५ १० १ १०२४ इति वर्णमेरु । द्वयक्षरे छन्दसि ४ रूपाणि - एकं सर्वगुरूपं, द्वे रूपे एक गुरुके, एकं सर्वलघुः । न्यक्षरे छन्दसि ८ रूपाणि - १ सर्वगुरुः, त्रीणि एकगुरूणि, त्रीणि द्विगुरूणि, एकं सर्वलघुः । चतुर्वर्णे छन्दसि १६ रूपाणि – ४ एकगुरु, द्विगुरु ६, त्रिगुरु ४, एकं सर्वगुरुः, एकं सर्वलघुः । पञ्चवर्णे छन्दसि ३२ रूपाणि । षड्वर्णे ६४ रूपाणि । सप्ताक्षरे १२८ रूपाणि । अष्टाक्षरे २५६ रूपाणि । ६ वर्णे ५१२ रूपाणि । दशाक्षरे छन्दसि १०२४ रूपाणि । इति वर्णमेरु-प्रकरणम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy