SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ वर्णपताका-प्रकरणम् वर्णपताकामाह दत्त्वा पूर्वयुगाङ्कान् पूर्वाधेर्योजयेदपरान् । अङ्कः पूर्व यो वै धृतस्ततः पंक्तिसञ्चारः ॥ [।। ५६ ॥] अङ्काः पूर्व भृता येन तमङ्घ भरणे त्यजेत् । अङ्कश्च पूर्व यः सिद्धस्तमङ्घ नैव साधयेत् ॥ [॥ ६० ॥] प्रस्तारसंख्यया चवमङ्कविस्तारकल्पना । पताका सर्वगुर्वादिवेदिकेयं विशिष्यतु ॥ [॥ ६१॥] पूर्वयुगाङ्काः वर्णच्छन्दसि १।२।४।८।१६।३२।६४ इत्यादयः, तद्धरणं न्यासवेद्यम् । अथ तान् यथायोगं पूर्वाङ्कोजयेत् तदा अधोऽधस्तनी अङ्कश्रेणिर्जायते । प्रथमं एकवर्णच्छन्दसि रूपद्वयमेव, तत्र २ पङ्क्तिस्थापना । द्विवर्णे मध्यस्था एकापङ्क्तिः । त्रिवर्णे मध्यस्थं पङ क्तिद्वयं । चतुर्वर्णे मध्यस्थं पङ्क्तित्रयम् । पञ्चवर्णे मध्यस्थं पङक्तिचतुष्टयम् । प्रादौ एक वर्णे 5 गुरु । लघुश्चेति रूपद्वयम् । द्विवर्णे १।२ इत्यनयोर्योजने ३ द्विकाधः । अत्र पूर्वं अङ्कः धृतः ततः पङक्तिसञ्चारः, एकैव द्विकाद्यापङ क्तिः परतः सिद्धोऽङ्कस्तस्य साधना नास्तीति । तत्र एकं रूपं सर्वगं प्रथम, द्वे रूपे द्वितीय-तृतीयरूपे एकगुरुके, तुर्यं सर्वलम् । एवं द्विवर्णच्छन्दस: चत्वार्येव रूपाणि भवन्ति ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy