________________
३६२ ]
वृत्तमौक्तिक - दुर्गमबोध
गुरु लहु माला जुयलं, वेय वेय ठाविज्जें गुरु-लहुयं । तिस पिच्छे इम ठाविज्जई, श्रद्ध गुरु श्रद्ध लहुयाई ॥
वर्णमर्कटी
वृत्त
भेव
१
वर्ण
लघु +
गुरु
२
मात्रा ३
२
१
२
४
१२
IS
*
१ ४
३
८
३६
१२
४ ५ ६ ७
१२
१६ ३२ ६४ १२८
२४ ६४ १६० ३८४ ८६६
१६२ ४४८
३२ ८० १६२ ४४८
६ २४० ५७६ १३४४
३२ ८०
+ अत्र लघुसंख्या वृत्तमौक्तिके षष्ठपंक्तावुक्ता युक्ता च ।
प्रदिपंक्तिस्थित एकः तेन द्वितीयपंक्तिगः द्विकः गुणितः जातं २, एवं तुर्य पक्तिगः द्विकः सिद्धः । श्रादिपंक्तिगद्विकेन तदधः ४ गुण्यते जातं ८, एवं त्रिकेन अष्टगुणने २४, चतुष्केन षोडशगुणने ६४, पञ्चकेन ३२ गुणने १६०, षट्केन ६४ गुणने ३८४, सप्तकेन १२८ गुणने ८६६, जातं तुर्यपंक्तिभरणम् । तुपंक्तिस्थाङ्कानां अर्द्धेन पञ्चमीं षष्ठीं च पंक्ति पूरयेत् । तुर्यंपंक्तिस्थं श्रङ्कं पञ्चमपंक्तिस्थाङ्केन योज्यते तदा तृतीयपंक्तिस्था का जायन्ते ।
इति वर्णमर्कटीकरणम् ।