SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ३६२ ] वृत्तमौक्तिक - दुर्गमबोध गुरु लहु माला जुयलं, वेय वेय ठाविज्जें गुरु-लहुयं । तिस पिच्छे इम ठाविज्जई, श्रद्ध गुरु श्रद्ध लहुयाई ॥ वर्णमर्कटी वृत्त भेव १ वर्ण लघु + गुरु २ मात्रा ३ २ १ २ ४ १२ IS * १ ४ ३ ८ ३६ १२ ४ ५ ६ ७ १२ १६ ३२ ६४ १२८ २४ ६४ १६० ३८४ ८६६ १६२ ४४८ ३२ ८० १६२ ४४८ ६ २४० ५७६ १३४४ ३२ ८० + अत्र लघुसंख्या वृत्तमौक्तिके षष्ठपंक्तावुक्ता युक्ता च । प्रदिपंक्तिस्थित एकः तेन द्वितीयपंक्तिगः द्विकः गुणितः जातं २, एवं तुर्य पक्तिगः द्विकः सिद्धः । श्रादिपंक्तिगद्विकेन तदधः ४ गुण्यते जातं ८, एवं त्रिकेन अष्टगुणने २४, चतुष्केन षोडशगुणने ६४, पञ्चकेन ३२ गुणने १६०, षट्केन ६४ गुणने ३८४, सप्तकेन १२८ गुणने ८६६, जातं तुर्यपंक्तिभरणम् । तुपंक्तिस्थाङ्कानां अर्द्धेन पञ्चमीं षष्ठीं च पंक्ति पूरयेत् । तुर्यंपंक्तिस्थं श्रङ्कं पञ्चमपंक्तिस्थाङ्केन योज्यते तदा तृतीयपंक्तिस्था का जायन्ते । इति वर्णमर्कटीकरणम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy